SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥२३७|| 1000000000000000000000000000000000000000 | उद्योतस्त्रिजगत्यासी-दध्वान दिवि दुन्दुभिः।। नारका अप्यमोदन्त भूरप्युच्छ्वासमासदत् ॥२॥ तत्र तीर्थकृतां जन्मनः । सुबो. सूतिकणि प्रथमतः षट्पञ्चाशदिक्कुमायः समागत्य शाश्वतिकं स्वाचारं कुर्वन्ति।। तद्यथा-दिक्कुमार्योऽष्टाघोलोकवासिन्यः कम्पितासनाः ॥ अर्हज्जन्मावधे त्वा-ऽभ्येयुस्तत्सूतिवेश्मनि ॥३॥ भोगङ्करा १ भोगवती २ । सुभोगा ३ भोगमालिनी ४ ॥ सुबत्सा ५ वत्समित्रा च ६ । पुष्पमाला ७ त्वनिन्दिता ८ ॥४॥ नत्वा प्रभुं तदम्बां | चे-शाने सूतिगृहं व्यधुः ।। संवर्तेनाऽशोधयन् मामायोजनमितो गृहात् ॥ ५ ॥ मेघरा १ मेघवती २ । सुमेघा ३ मेघमालिनी ४ ॥ तोयधारा ५ विचित्रा च ६ । वारिषेणा ७ बलाहका ८ ॥ ६ ॥ अष्टो+लोकादेत्यैता । नाहन्तं समातृकम् ॥ तत्र गन्धाम्बुपुष्पौध-वर्ष हर्षाहितेनिरे ॥ ७ ॥ अथ नन्दो १ त्तरानन्दे २ ।। आनन्दा ३ नन्दिवर्धने ४ ॥ विजया ५ वैजयन्ती च ६ । जयन्ती ७ चापराजिता ८ ॥ ८ ॥ एताः पूर्वरुचकादेत्य विलोकनार्थ दर्पणं अग्रे धरन्ति ॥ समाहारा १ सुप्रदत्ता २ । सुप्रबुद्धा ३ यशोधरा ४ ॥ लक्ष्मीवती ५ शेषवती ६ चित्रगुप्ता ७ वसुन्धरा ८ ॥ ९॥ एता दक्षिणरुचकादेत्य स्नानार्थ करे पूर्णकलशान् धृत्वा ||२३७॥ | गीतगानं विदधति ॥ इलादेवी १ सुरादेवी २ । पृथिवी ३ पद्मवत्यपि ४ ॥ एकनासा ५ नवमिका ६ । भद्रा 0000000000000000000000000000000000000000000000000000 0000000000000 Jain Education Interne For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy