________________
कल्प.
सबा.
॥२३८॥
७ शीतेति ८ नामतः ॥ १० ॥ एताः पश्चिमरुचकोदत्य वातार्थ व्यजनपाणयोऽग्रे तिष्ठन्ति ॥ अलम्बुसा १ मितकेशी २ । पुण्डरीका च ३ वारुणी ४ ॥ हासा ५ सर्वप्रभा ६ श्री ७ - ८ । रष्टोदगुरुचकाद्रितः ॥११॥ एता उत्तररुचकादेत्य चामराणि वीजयन्ति ॥ चित्रा च १ चित्रकनका २ । शतोरा ३ वसुदामिनी ४ ॥ दीपहस्ता विदिक्ष्वेत्या-स्थुर्विदिगूचकाद्रितः१२॥रुचकढीपतोऽभ्येयु-श्चतस्रो दिक्कुमारिकाः।। रूपा१ रूपास्तिसिका २ चापि । सुरूपा ३ रूपकावती ।।१३॥ चतुरङ्गुलतो नालं । छित्वा खातोदरेऽक्षिपत् ॥ समापूर्य च वैडूर्य-स्तस्योर्ध्व | पीठमादधुः ।।१४॥ बध्ध्वा तद्र्वया जन्म-गेहाद्रम्भागृहत्रयम्॥ताः पूर्वस्यां दक्षिणस्या-मुत्तरस्यां व्यधुस्ततः॥१५॥ याम्यरम्भागृहे नीत्वा । ऽभ्यङ्गं तेनुस्तु तारतयोः ॥ स्नानच!शुकालङ्कारादि पूर्वगृहे ततः ॥ १६ ॥ उत्तरेऽरणिकाष्ठाभ्या-मुत्पाद्याग्निं सुचन्दनैः ॥ होमं कृत्वा बबन्धुस्ता । रक्षापोट्टालिका द्वयोः ॥ १७ ॥ पर्वतायुभवेत्युक्त्वा । स्फालयन्त्योऽश्मगोलकौ ॥ जन्मस्थाने च तो नीत्वा । स्वस्वदिक्षु स्थिता जगुः ॥ १८ ॥ एताश्चसामानिकानां प्रत्येकं । चत्वारिंशच्छतैर्युताः ॥ महत्तराभिः प्रत्येकं । तथा चतसृभिर्युताः ॥ १९ ॥ अङ्गरक्षः षोडशभिः । सहस्रैः सप्तभिस्तथा ॥ कटकैस्तदधीशैश्च । सुरैश्चान्यैर्महर्डिभिः ॥ २०॥ आभियोगिकदेवकृतैर्यो
0000000000000000000000000000000000000000000000000000
||२३८॥
000000
Jan Education Inter
For Private
Personel Use Only