________________
कल्प०
॥१९॥
' मङ्गलमिति ' एकं अयं आचारः, अपरं च मङ्गलं मङ्गलकारणं भवति वर्धमानतीर्थे, कस्मादेवं इत्याह- यस्मादिह परिकथितानि ' जिणत्ति जिनानां चरितानि ( १ ) ' गणहराइथेरावलीत्ति' गणधरादिस्थविरावली (२) 'चरितत्ति’ सामाचारी ( ३ ) || तत्र प्रथमाधिकारे जिनचरितेषु आसन्नोपकारितया प्रथमं श्रीवीरचरित्रं वर्णयन्तः श्रीभद्रबाहु खामिनो जघन्यमध्यमवाचनात्मकं प्रथमं सूत्रं रचयन्ति.
॥ अहं ॥ नमो अरिहन्ताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए ससाहूणं ॥ एसो पंचनमुक्कारो, सवपावप्पणासणो । मंगलाणं च सर्व्वसिं, पढमं हवइमंगलं ॥ १ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे
-
( तेणं कालेणं) तस्मिन् काले, अवसर्पिणीचतुर्थारकपर्यन्तलक्षणे, शंकारः सर्वत्र वाक्यालङ्कारार्थः ॥ (तेणं समएणं) निर्विभाज्यः कालविभागः समयस्तस्मिन् समये (समणे भगवं महावीरे त्ति) श्रमणस्तपोनिरतः, भगवन्ति भगवान्, अर्कयोनिवर्जितद्वादशभगशब्दार्थवान् यदाहुः - भगोऽर्क ( १ ) ज्ञान ( २ ) माहात्म्य (३) यशो ( ४ ) वैराग्य (५) मुक्तिषु ( ६ ) ॥ रूप ( ७ ) वीर्य (८) प्रयत्ने (९) च्छा (१०) श्री (११) धर्मै
Jain Education International
For Private & Personal Use Only
सुबो०
119811
www.jainelibrary.org