________________
कल्प०
।। ३९ ।।
Jain Education Int
ससिसोमागारं कंतं पिअदंसणं सुरूवं दारयं पयाहिसि ॥ से विअ णं दारए उम्मुक्कबाल - भावे विन्नायपरिणयमित्ते जुव्वणगमणुपत्ते, रिउव्वेअ - जउव्वेअ - सामवेअ-अथव्वणवेअकचिदेशे किञ्चिदून शेरत्रयस्यापि मणत्वव्यवहारात्, तथा ' पमाणत्ति ' स्वाङ्गुलेन अष्टोत्तरशताङ्गुलोच्च उत्तमपुरुषः, मध्यहीनपुरुषौ च षण्णवति ९६ ) चतुरशीत्यङ्गुलोचौ स्यातां, अत्र उत्तमपुरुषोऽपि अन्य एव, तीर्थङ्करस्तु द्वादशाङ्गुलोष्णीषसद्भावेन विंशत्यधिकशताङ्गुलोच्चो भवति, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाङ्गानि शिरःप्रमुखाणि यत्र एवंविधं सुन्दरं अङ्गं यस्य तथा तं पुनः किंवि ० ( ससिसोमागारेत्ति ) शशिवत्सौम्याकारं ( कन्तन्ति ) कमनीयं ( पियदंसणंति ) वल्लभदर्शनं ( सुरूवंति ) शोभनरूपं ( दारयं पयाहिसित्ति ) दारकं प्रजनिष्यसीति ज्ञेयम् ॥ ९ ॥
( से विअ णं दारएत्ति ) सोऽपि दारक एवंविधो भविष्यति, किंवि० ( उम्मुक्कबालभावेत्ति ) त्यक्तत्राल्यो जाताष्टवर्षः पुनः किंवि० ( विन्नायपरिणयमित्तेत्ति ) विज्ञानं परिणतमात्रं यस्य स ततः क्रमाच्च किंवि० ( जोव्त्रणगमणुपत्तोत्ति ) यौवनं अनुप्राप्तः पुनः किं वि० ( रिउव्वेअ-जउब्वेअ
For Private & Personal Use Only
सुबो•
॥३९॥
Www.jainelibrary.org