________________
कल्प.
सुवो.
॥४॥
10000000000000000000 0000000000000000000000000000०००
इतिहासपंचमाणं निघंटुच्छदाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए वारए
धारए, सडंगवी, सटितंतविसारए, संखाणेहै | सामवेअ-अथव्वणवेअत्ति ) ऋग्वेद (१) यजुर्वेद (२) सामवेद (३) अथर्वण (४) वेदानां,
कीदृशानां ! ( इतिहासपञ्चमाणंति ) इतिहासपुराणं पञ्चमं येषां ते तथा तेषां, पुनः कीदृशानां ( निघंटुछटाणति) निघण्टुर्नामसङ्ग्रहः षष्ठो येषां ते तथा तेषां, पुनः कीदृशानां (संगोवंगाणंति) अङ्गोपाङ्गसहिताना, तत्र अङ्गानि शिक्षा १ कल्पो २ व्याकरण ३ छन्दो ४ ज्योति ५ निरुक्तयः ६, उपाङ्गानि अङ्गार्थविस्तररूपाणि, पुनः कीदृशानां ( सरहस्साणंति ) तात्पर्ययुक्तानां ( चउण्हं वेयाणंति ) | ईदृशानां पूर्वोक्तानां चतुर्णा वेदानां ( सारएत्ति ) स्मारकः अन्येषां विस्मरणे ( वारणत्ति) वारकः, अन्येषां अशुद्धपाठनिषेधात् (धारएत्ति ) धारणसमर्थः, तादृशो दारको भावी पुनः किंवि० ( सडंगवत्ति ) पूर्वोक्तानि षट् अङ्गानि विचारयतीति षडङ्गवित् , ज्ञानार्थत्वे तु पौनरुत्त्यं स्यात् , पुनः किंवि० ( सदितंतविसारएत्ति ) षष्टितन्त्रं कापिलीयं शास्त्रं तत्र विशारदः पाण्डितः, पुनः किंवि० (संखाणोत्त)
००००००००००००००००००००००००००००००८oc000000000Korococor
Jan Education
For Private
Personel Use Only