SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कल्प. सबो. ॥९ ॥ 1000000000000000000000000000000000000000000000000000 जावत्तिक? — जं देवो आणवेइ ' त्ति आणाए विणएणं वयणं पडिसुणेइ पडिसुणित्ता उत्तरपुरच्छिमं दिसी भागं अवकमइ ( २ )त्ता विउव्विअसमुग्घाएणं समोहणइ, समोहणित्ता संखिज्जाइं जोअणाइं दंडं निस्सरइ,-- यावत्कारणात् ( परिग्गाहियं दसनहं सिरसावत्तं मत्थए अंजलिं) इति प्राग्वत् वाच्यं ( क१) तथा मस्तके अञ्जलिं कृत्वा (जं देवो आणवेइत्ति ) यत् शक्रः आज्ञापयति ( आणाए विणएणं वयणं पडिसुणइ )। आज्ञाया उक्तरूपाया यद्वचनं तद्विनयेन प्रतिशृणोति, अङ्गीकरोति (पडिसुणित्ता) प्रतिश्रुत्य च, | अङ्गीकृत्य च ( उत्तरपुरच्छिमं दिसिभाग) इशाणकोणनामके दिग्विभागे इत्यर्थः, तत्र (अबक्कमइ ) अप| कामति गच्छतीत्यर्थः (अवक्कमित्ता) अपक्रम्य गत्वा च (विउविअसमग्घाएणं समोहणइ) वैक्रियसमुद्घातेन समुद्धन्ति वैक्रियशरीरकरणार्थ प्रयत्नविशेषं करोतीत्यर्थः ( समोहणित्ता) प्रयत्नविशेष कृत्वा ( संखिज्जाई जोअणाई) संख्यययोजनप्रमाणं ( दंडं ) दण्डाकारं शरीरबाहल्यं ऊद्धा, आयतं जीवप्रदेशकर्मपुदलसमूहं ( निस्सरइ) शरीराबहिः निष्कासयतीत्यर्थः, तत्कुर्वाणस्तु एवंविधान पुद्गलान आदत्ते, 10000000000000000000000000000000000000000000000 ॥९ ॥ Jain Education In For Private & Personel Use Only w .jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy