________________
कल्प०
सुबा.
॥१३॥
00000000000000000000000000000000000000000000000000
तं पिय णं देवाणंदाए माहणीए कुच्छिसि गन्भत्ताए साहराहि-साहरित्ता ममेयमाणत्तिअं खिप्पामेव पञ्चप्पिणाहि ॥ २६ ॥ तएणं से हरिणगमेसी पायत्ताणीयाहिबई देवे सक्केणं
देविंदेणं देवरन्ना एवं वुत्ते समाणे हटू जाव-हयहियए करयल(तं पिय णं) तं अपि (देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (कुच्छिसि ) कुक्षौ (गब्भत्ताए) गर्भतया (साहराहि) मुञ्च, (साहरित्ता) मुक्त्वा (मम एअमाणत्तिअं) मम एतां आज्ञप्तिं आज्ञां (खिप्पामेव ) शीघ्रं ( पच्चप्पिणाहि ) प्रत्यर्पय, कार्य कृत्वाऽागत्य मयैतत् कार्य कृतं इति शीघ्रं निवेदय इत्यर्थः ॥ २६ ॥ _ (तएणं से हरिणेगमेसी ) ततः स हरिणैगमेषी ( पायत्ताणियाहिबई देवे ) पदात्यनीकाधिपतिर्देवः (सक्केणं देविंदेणं ) शक्रेण देवेन्द्रेण ( देवरन्ना) देवराजेन (एवं वुत्ते समाणे ) एवं उक्तः सन ( हटू) (जाव ) यावत् , यावत्करणात् ( तुटूचित्तमाणदिए पीइमणे परमसोमणसिए हरिसवसविसप्पमाण इत्यादि | सर्व वक्तव्यं) (हियए) हर्षपूर्णहृदयः, अथैवंविधः सन हारणेगमेषी ( करयल ) करतलाभ्यां (जाव) यावत् ,
10000000000000000000000000000000000000000000000000
॥९३॥
Jan Education International
www.jainelibrary.org
For Private Personal Use Only