SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ कल्प ॥५०॥ 1000000000000000000000000000000000000000000000000000 तंजहा-थेरस्स णं अज्जजसभइस्स तुगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अज्जभदबाहू पाईणसगुत्ते, थेरे अज्जसंभूइविजए माढरसगुत्ते ॥ थेरस्स णं अज्जभद्दबाहुस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, ताव पुरुषविशेषाणां पृथक् पृथगन्वयाः, अथवा विवक्षिताद्यपुरुषसन्ततिः शाखा, यथाऽस्मदीया वैरनाम्ना वैरीशाखा, कुलानि तु तत्तच्छिष्याणां पृथक् पृथगन्वयाः, यथा चान्द्रकुलं नागेन्द्रकुलमित्यादि (तंजहा ) तद्यथा(थेरस्स णं अञ्जजसभहस्स तुंगियायणसगुत्तस्स ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य ( इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था ) इमो द्वौ स्थविरौ अन्तेवासिनौ, · अहावच्चा ' न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशःपङ्के वा पूर्वजास्तदपत्यं पुत्रादिस्तत्सदृशा यथापत्याः, अत एव 'अभिन्नाया' अभिज्ञाताः प्रसिद्धाः अभवन् (तं जहा ) तद्यथा (थेरे अज्जभद्दबाहू पाइणसगुत्ते) स्थविर आर्यभद्रबाहुः प्राचीनगोत्र (थेरे अज्जसंभूइविजए माढरसगुत्ते ) स्थविरः आर्यसम्भूतिविजयः माढरगोत्रः (थेरस्स णं अज्जभद्दबाहुस्स पाईणसगुत्तस्स) स्थविरस्य आर्यभद्रबाहोः प्राचीनगोत्रस्य ( इमे चत्तारि थेरा अंतेवासी अहावच्चा Mod Moe da dee doooooooooooooooooooooooo ५. Jain Education in For Private & Personel Use Only Lw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy