SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ कल्प. | सुबो. ५०१॥॥ .000000000000000000000000000000000000000000000000 तंजहा-थेरे गोदासे, थेरे अग्गिदत्ते, थेरे जण्णदत्ते थेरे सोमदत्ते, कासवगुत्तेणं ॥ थेरेहितो गोदासेहितो कासवगुत्तेहिंतो इत्य णं गोदासगणे नामं गणे निग्गए-तस्स णं इमाओ चतारि साहाओ एवमाहिज्जति, तंजहा-तामलित्तिया, कोडीवरिसिया, पुंडवक्षणीया, दासीखब्बडिया॥ थेरस्सणं अज्जसंभाविजयस्स माढरसगुत्तस्स अभिन्नाया हुत्था) एते चत्वारः स्थविराः अन्तेवासिनो यथापत्याः प्रसिद्धा. अभवन ( तंजहा ) तद्यथा ( थेरे गोदासे, थेरे अग्गिदत्ते, थेरे जन्नदत्ते, थेरे सोमदत्ते, कासवगुत्तेणं ) स्थविरः गोदासः १ स्थविरः अग्निदत्तः २ स्थविरः यज्ञदत्तः ३ स्थविरः सोमदत्तः ५ काश्यपगोत्रः (थेरेहितो गोदासेहितो कासवगुत्तेहिंतो) स्थविरात् गोदासात् काश्यपगोत्रात् ( इत्थ णं गोदासंगणे नामं गणे निग्गए) अत्र गोदासनामको गणो निर्गतः ( तस्स णं इमाओ चत्तारि साहाओ एवमाहिजति ) तस्य एताश्चतस्रः शाखा एवं आख्यायन्ते (तंजहा) तद्यथा ( तामलित्तिया कोडिवरिसिया पुंडवरणीया दासीखब्बडिया) तामलिप्तिका १ कोटिवर्षिका २ पण्डवर्डनिका ३ दासीखर्बटिका ४ (थेरस्स णं अज्जसंभइविजयस्स. माढरसगुत्तस्स) 000000000000000000000000000000000000000000000000000 ॥५०१॥ JainEducation intel For Private & Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy