________________
कल्प.
॥५०२॥
00000000000000000000000000000000000000000000000000000
इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-नंदणभदु १ वनंदण-भद्दे २ तह तीसभ६ ३ जसभदे ४ । थेरे य सुमणभद्दे ५ मणिभद्दे ६ पुण्णभद्दे ७ य-॥१॥ थेरे अ थूलभद्दे ८ उज्जुमई ९ जंबुनामधिज्जे १० य । थेरे अ दोहभद्दे ११ थेरे तह पंडुभद्दे १२ य ॥२॥
। थेरस्स णं अज्जसंभूइविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावञ्चाओ स्थविरस्य आर्यसम्भृतिविजयस्य माढरगोत्रस्य (इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था) एते द्वादश स्थविराः शिष्या यथापत्याः प्रसिद्धा अभवन् (तंजहा) तद्यथा (नंदणभदु १ वनंदण-भद्दे २ । तह तीसभ६ ३ जसभद्दे ४ ॥ थेरे य सुमणभद्दे ५ । मणिभद्दे ६ पुण्णभद्दे ७ य ।। १ ॥) नन्दनभद्रः । उपनन्दः २ तिष्यभद्रः ३ यशोभद्रः ४ सुमनोभद्रः ५ मणिभद्रः ६ पूर्णभद्रः ७ (थेरे अ थूलभद्दे ८ । उज्जमई ९ जंबुनामाधिज्जे १० य ॥ थेरे अ दीहभद्दे ११ । थेरे तह पंडुभद्दे १२ य ॥ २ ॥) स्थविरः स्थूलभद्रः ८ | ९ जम्बूनामधेयः १० स्थविरः दीर्घभद्रः ११ स्थविरः पाण्डुभद्रः १२ ।।
(थेरस्सणं अज्जसंभूइविजयस्स माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य ( इमाओ
00000000000000000000000000000000000000000000
।।५०२॥
Jain Education in
For Private & Personel Use Only
ilw.jainelibrary.org