________________
10000000000000000000000000000000000000000000000000000
च गुरुभ्यः प्राप्य बलश्रीनाम्नो राज्ञः सभायामागत्य पोट्टशालाभिधेन परिव्राजकेन सह वादे प्रारब्धे तेन जीवाड- सुबो. | जीवसखदःखादिरूपे राशिद्वय स्थापिते ॥ देवानां त्रितयं त्रयी हतभजां शक्तित्रयं त्रिस्वरा-स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः ।। त्रैगुण्यं पुरुषत्रयी त्रयमथो सन्ध्यादिकालत्रयं । सन्ध्यानां त्रितयं वचस्त्रयमथाप्यास्त्रयः संस्मृताः ॥ १॥ इत्यादि वदन् जीवाऽजीवनोजीवेत्यादिराशित्रयं व्यवस्थापितवान् , ततश्च तद्विद्यास खविद्याभिर्विजितास तत्प्रयतां रासभी विद्या रजोहरणेन विजित्य महोत्सवपूर्वकं आगत्य सर्व वृत्तान्तं गरुभ्यो व्यजिज्ञपत्, ततो गरुभिरूचे वत्स वरं चक्रे परं जीवाऽजीवनोजीवेति राशित्रयस्थापनमुत्सूत्रमिति तत्र गत्वा ददख मिथ्यादुष्कृतं, ततः कथं तथाविधपर्षदि स्वयं प्रज्ञाप्य अप्रमाणयामीति जाताहङ्कारेण तेन तथा न चक्रे, ततो गुरुभिः षण्मासी यावद्राजसभायां वादमासूच्य कुत्रिकापणान्नोजीवयाचने तस्याऽप्राप्तौ चतुश्चत्वारिंशत्पृच्छाशतेन निर्लोठितः, कथमपि स्वाग्रहमत्यजन् गुरुभिः क्रुधा खेलमात्रभस्मप्रक्षेपेण शिरोगुण्डनपूर्वकं सङ्घबाह्यश्चके ततः षष्ठो निह्नवस्त्रैराशिकः क्रमेण वैशेषिकदर्शनं प्रकटितवानिति, यत्तु सूत्रे रोहगुप्त आर्यमहागिरिशष्यः प्रोक्तः, उत्तरा- ||५०५॥ ध्ययनवृत्तिस्थानाङ्गवृत्त्यादौ तु श्रीगुप्ताचार्यशिष्यः प्रोक्तस्ततोऽस्माभिरपि तथैव लिखितं तत्त्वं पुनर्बहुश्रुता विदन्ति॥।
000000000000000000०००
Jan Education
For Private Personel Use Only
Tw.jainelibrary.org