________________
कल्प
| सुबो.
॥५०४॥
00000000000000000000000
थेरे धणढे ३, थेरे (सरिभद्दे ४, थेरे कोडिन्ने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छडुलए रोहगुत्ते कोसियगुत्ते णं ८ ॥ थेरोहितो णं छडुलूएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्गया ॥ कोसियगुत्ते णं) छडलए रोहगुत्तेत्ति, द्रव्य १ गुण २ कर्म ३. सामान्य ४ विशेष ५ समवायाख्य ६ पट्पदार्थप्ररूपकत्वात् षट्, उलूकगोत्रोत्पन्नत्वेनोलूकः, ततः कर्मधारये षडुलूकः, प्राकृतत्वात् 'छडुलूएत्ति' अत एव सूत्रे कोसिअ गुत्ते' इत्युक्तं, उलूककौशिकयोरेकार्थत्वात् ( थेरिहिंतो गं छडलूएहितो रोहगुत्तहिंतो कोसियगुत्तेहिंतो; तत्थ णं तेरासिया निग्गया ) तेरासियत्ति त्रैराशिका जीवाऽजीबनोजीवाख्यराशित्रयप्ररूपिणस्तच्छिप्यप्रशिष्याः ॥ तदुत्पत्तिरत्वेवं-श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे अन्तरञ्जिकायां पुयां भूतगृहव्यन्तरचैत्यस्थश्रीगुप्ताचार्यवन्दनार्थ ग्रामान्तरादागच्छन् रेहगुप्तस्तच्छिष्यः प्रवादिप्रदापितपटहध्वनिमाकर्ण्य तं पटहं स्पृष्ठाचार्यस्य तन्निवेद्य वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिकाभिधपरिवाजकवियोपघातिका मयूरीः १ नकुली २ बिडाली ३ व्याघी ४ सिंही ५ उलूकी ६ श्येनी ७ संज्ञाः सप्त विद्याः अशेषोपद्रशमकं रजोहरणं
00000000000000000000000000000000000000000000000000034
॥५.४
Jain Education
a
l
For Private & Personal Use Only
Siww.jainelibrary.org