SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ कल्प | सुबो. ॥५०४॥ 00000000000000000000000 थेरे धणढे ३, थेरे (सरिभद्दे ४, थेरे कोडिन्ने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छडुलए रोहगुत्ते कोसियगुत्ते णं ८ ॥ थेरोहितो णं छडुलूएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्गया ॥ कोसियगुत्ते णं) छडलए रोहगुत्तेत्ति, द्रव्य १ गुण २ कर्म ३. सामान्य ४ विशेष ५ समवायाख्य ६ पट्पदार्थप्ररूपकत्वात् षट्, उलूकगोत्रोत्पन्नत्वेनोलूकः, ततः कर्मधारये षडुलूकः, प्राकृतत्वात् 'छडुलूएत्ति' अत एव सूत्रे कोसिअ गुत्ते' इत्युक्तं, उलूककौशिकयोरेकार्थत्वात् ( थेरिहिंतो गं छडलूएहितो रोहगुत्तहिंतो कोसियगुत्तेहिंतो; तत्थ णं तेरासिया निग्गया ) तेरासियत्ति त्रैराशिका जीवाऽजीबनोजीवाख्यराशित्रयप्ररूपिणस्तच्छिप्यप्रशिष्याः ॥ तदुत्पत्तिरत्वेवं-श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे अन्तरञ्जिकायां पुयां भूतगृहव्यन्तरचैत्यस्थश्रीगुप्ताचार्यवन्दनार्थ ग्रामान्तरादागच्छन् रेहगुप्तस्तच्छिष्यः प्रवादिप्रदापितपटहध्वनिमाकर्ण्य तं पटहं स्पृष्ठाचार्यस्य तन्निवेद्य वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिकाभिधपरिवाजकवियोपघातिका मयूरीः १ नकुली २ बिडाली ३ व्याघी ४ सिंही ५ उलूकी ६ श्येनी ७ संज्ञाः सप्त विद्याः अशेषोपद्रशमकं रजोहरणं 00000000000000000000000000000000000000000000000000034 ॥५.४ Jain Education a l For Private & Personal Use Only Siww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy