________________
कल्प.
सुबो.
1000000000000000000000000000000000000000000000000000
थेरेहिंतो णं उत्तरबलिसहेहितो तत्थ णं उत्तरबलिस्सहे नामं गणे निग्गए-तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जति, तंजहा-कोसंबिया, सोइत्तिया, कोडंवागी, चंदनागरी ॥ थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगुत्तस्त इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अ अज्जरोहण १, भदजस्ते २ मेह ३ गणियकामिड्डी ४, सुट्ठिय ५ सुप्पडिबुद्धे ६, रक्खिय ७ तह रोहगुत्ते ८ अ॥१॥ इसिगुत्ते ९ सिरिगुत्ते १० गणी अ बंभे ११ गणी य तह सोमे १२ । दस दो अगणहरा खलु, एए सीसा सुहत्थिस्स ॥२॥ थेरेहिंतोणं अज्जरोहणेहिंतो कासवगुत्तेहिंतो तत्थ णं उद्देहगणे नामं गणे निग्गए-तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छन्न कुलाइं एवमाहिज्जति ॥ से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तंजहा-उदुंबरिज्जिया, मासपूरिआ, मइपत्तिया, पुन्नपत्तिया-से तं साहाओ ॥ आर्यरोहणः १ भद्रयशाः २ मेघः ३ कामर्डि: ४ सुस्थितः ५ सुप्रतिबुद्धः ६ रक्षितः ७ रोहगुप्तः ८ ऋषिगुप्तः १ • ब्रह्मा, ११ सोमः १२ इति द्वादश गणधारिणः सुहस्तिशिष्याः ॥
100000000000000000000000000000000000000000000000908
||५०६॥
en Education
For Private
Personel Use Only
w.jainelibrary.org