________________
000000000
कल्प.
सुबो.
॥५०७॥
30000000000000000
॥ से किं तं कुलाई ? कुलाइं एवमाहिज्जति, तंजहा-पढमं च नागभूयं, बिइयं पुण सोमभूइयं होइ। अह उल्लगच्छ तइअं, चउत्ययं हत्थलिज्नं तु ॥१॥ पंचमगं नंदिज्जं, छठं पुण पारिहासयं होइ । उदेहगणस्सेए छच्च कुला हुंति नायव्वा ॥२॥ थेरेहितो णं सिरिगुत्तेहितो हारियसगुत्तेहितो इत्थ णं चारगगणे नामं गणे निग्गए-तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिज्जंति,-से किं तं साहाओ? साहाओ एवमाहिज्जंति, तंजहा-हारियमालागारी, संकासीआ, गवेधुया । वज्जनागरी-से तं साहाओ ॥से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तंजहा, -पढमित्य वत्थलिज्जं, बीयं पुण पोइधम्मिश्र होइ। तइ पुण हालिज्जं, चउत्थयं पूसमित्तिज्जं ॥१॥ पंचमगं मालिज्जं. छद्रं पण अज्जवेडयं होइ। सत्तमयं कण्हसह, सत्त कुला चारणगणस्त ॥२॥ थेरेहिंतो भद्दजसेहितो भारदायसगुत्तेहिंतो इत्थ णं उडुवाडियगणे नामं गणे निग्गए-तस्स णं इमाओ चत्तारि साहाओ, तिन्नि कुलाई एवमाहिज्जति-प्ते किं तं साहाओ ? साहाओ एवमाहिज्जति, तंजहा,-चंपिज्जिया, भबिज्जिया, काकंदिया, मेहलिज्जिया-प्ले तं
300000000000000000000000000000000000000000000000000001
॥५०७॥
900000.00
Jin Education Inte
For Private & Personal Use Only
Mr.jainelibrary.org