________________
कल्प •
॥३११॥
Jain Education In
ततस्तैश्वौरशङ्कया ताडितः, अनेनापि रुष्टेन स्वामिनाम्ना स मण्डपो ज्वालितः, ततः प्रभुः कलम्बुकासन्निवेशं | गतस्तत्र मेघकालहास्तिनामानौ द्वौ भ्रातरौ तत्र कालहस्तिना उपसर्गितो मेघेनोपलक्ष्य क्षमितः, ततः स्वामी क्लिष्टकर्मनिर्जरानिमित्तं लाटविषयं प्राप, तत्र हीलनादयो बहवो घोरा उपसर्गा अध्यासिताः, ततः पूर्णकलशाख्येऽनार्यग्रामे गच्छतः स्वामिनो मार्गे द्वौ चौरौ अपशकुनधिया असं उत्पाट्य हन्तुं धावितौ, दत्तोपयोगेन शक्रेण च वज्रेण हतौ ततः स्वामी भद्रिकापुर्वी वर्षातुर्मासीक्षपण (णेनातिवाह्य) पारणां बहिः कृत्वा क्रमात्तम्बालग्रामं गतस्तत्र पार्श्वसन्तानीयो बहुशिष्यपरिवृतो नन्दिषेणनामाचार्यः प्रतिमास्थित श्रौरभ्रान्त्या आरक्षकपुत्रेण भल्लाहतो जातावधिः स्वर्जगाम, शेषं गोशालवचनादि मुनिचन्द्रवत्, ततः स्वामी कूपिक्सन्निवेशं गतस्तत्र चारकशङ्कया गृहीतः, पार्श्वान्तेवासिनीभ्यां प्रव्राजिकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशाल : स्वामितः पृथग्भूतोऽन्यस्मिन् मार्गे गच्छन् पञ्चशतचौरैर्मातुल मातुल इति कृत्वा स्कन्धोपरि आरुह्य वाहितः खिन्नोऽचिन्तयत्, स्वामिनैव सार्द्धं बरं इति स्वामिनं मार्गयितुं लग्नः, स्वाम्यपि वैशाल्यां गत्वाऽयस्कारशालायां प्रतिमया स्थितस्तत्र एकोऽयस्कारः षण्मासीं यावद्रोगी भूत्वा नीरोगः सन्नुपकरणान्यादाय शालार्या आगतः, स्वामिनं निरीक्ष्य अमङ्गलमिति बुद्धया
For Private & Personal Use Only
सुबो•
11399
www.jainelibrary.org