SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो ॥४६॥ 0000000000000000000000000000000000000000000000000 सहरसख्के मघवं पागसासणे दाहिणडुलोगाहिबई एरावणवाहणे सुरिंदे बत्तीसविमाणसयसहस्साहिवई अरयंबरवत्थधरे आलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगल्ले महि (सहस्सक्खेत्ति) मन्त्रिदेवपञ्चशत्या लोचनानि इन्द्रसम्बन्धीन्येवेति सहस्राक्षः ( मघवंति ) मघा | महामेघा वशे सन्त्यस्येति मघवान (पागसासणेत्ति ) पाकं दैत्यं शास्ति शिक्षयतीति पाकशासनः ( दाहिणलोगाहिवइत्ति ) मेरोदक्षिणतो यल्लोकाध तस्याधिपतिः, उत्तरार्धलोकस्य ईशानस्वामिकत्वात् (एरावणवाहणेत्ति) ऐरावणवाहनः (सुरिंदेत्ति) सुराणां इन्द्र आह्लादकः ( बत्तीसविमाणसयसहस्साहिवइत्ति) द्वात्रिंशल्लक्षविमानाधिपतिः (अरयात्ति) अरजस्कानि, रजोरहितानि ( अंबरवत्थधरेत्ति ) स्वच्छतया अम्बरतुल्यानि वस्त्राणि अम्बरवस्त्राणि तानि धरतीति अरजोम्बरवस्त्रधरः (आलइअमालमउडत्ति ) आलगितौ यथास्थानं परिहितौ मालामुकुटौ येन स तथा, ( नवत्ति ) नवाभ्यां इव ( हेमत्ति ) हेमसत्काभ्यां (चारुत्ति) चारुभ्यां मनोज्ञाभ्यां (चित्तत्ति) चित्राभ्यां चित्रकारिभ्यां (चवलकुंडलत्ति) चपलाभ्यां इतस्ततः कम्पमानाभ्यां ईदृशाभ्यां कुण्डलाभ्यां (विलिहिज्जमाणगल्लेत्ति ) विलिख्यमानौ गल्लौ यस्य स तथा ( महिड्डीएत्ति ) ०००000000000000000000000000000000000000000000000000 ॥४६॥ Jain Education in For Private Personel Use Only alww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy