________________
ooooooooooooooooooooooooo
जेणेव बाहिरिआ उवट्ठाणसाला, जेणेव सिद्धत्थे खत्तिए, तेणेव उवागच्छंति, (२) ता
करयल जाव अंजलिं कट्ट, खिद्वत्थं खत्तिअं जएणं विजएणं वडार्विति ॥६७॥ ततस्ते स्वप्नपाठका ( एगओ मिलित्ता) एकत्र मिलित्वा (जेणेव बाहिरिया उवट्ठाणसाला) यत्रैव बाह्या उपस्थानशाला (जेणेव सिहत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छति) तत्रैव उपागच्छन्ति (उबागच्छित्ता) उपागत्य ( करयलजाव अंजलिं कट्ट) करतलाभ्यां यावत् अञ्जलिं कृत्वा (सिद्धत्थं खत्तियं ) सिद्धार्थ क्षत्रियं प्रति (जएणं विजएणं वडाविति) जयेन विजयेन कृत्वा वं वर्धस्व इत्याशीर्वादं दत्तवन्तः, सचैवं-दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भव । प्रज्ञावान् भव भरिसत्त्वकरुणादानैकशौण्डो भव ॥ भोगाढ्यो भव भाग्यवान् भव महासौभाग्यशाली भव । प्रौढश्रीव कीर्तिमान् भव सदा विश्वोपजीव्यो भव ॥ १॥ कल्याणमस्तु शिवमस्तु धनागमोऽस्तु । दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु ॥ वैरिक्षयोऽस्तु नरनाथ सदा जयोऽस्तु । युष्मत्कुले च सततं जिनभक्तिरस्तु ॥ २ ॥ ६७ ॥
90.000 000 HoHoạo Hoona 0 00000
।॥१९॥
Page
Jan Educaton Interna
For Private & Personel Use Only
www.jainelibrary.org