________________
%3
कल्प.
11१८९||
or0000000 000000000000000000000000000000 000000000
तेणेव उवागच्छंति, ( २ ) ता भवणवरवडिंसगपडिदुवारे एगओ मिलंति, ( २ ) ता || सुबो• सगपडिदुवारे ) भवनवरावतंसकप्रतिद्वारं, भवनवरेषु भवनश्रेष्ठेषु अवतंसक इव मुकुट इव भवनवरावतं- | सकरतस्य प्रतिहारं मूलहारं ( तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता ) उपागत्य च ( भवणवरवडिंसगपडिदुवारे ) भवनवरावतंसकप्रतिद्वारे ( एगओ मिलंति ) एकत्र मिलित्वा सम्मतीभवन्ति, || सर्वसम्मतमेकं पुरस्कृत्य अन्ये तदनुयायिनो भवन्तीति तत्त्वम् ।। यतः-सर्वेऽपि यत्र नेतारः । सर्वे पण्डितमानिनः ॥ सर्वे महत्त्वमिच्छन्ति । तदृन्दमवसीदति ॥ १ ॥ दृष्टान्तश्च अत्र पञ्चशतसुभटानां, तद्यथा-काचित्सु-|| भटानां पञ्चशती परस्परमसम्बडा सेवानिमित्तं कस्यचिद्राज्ञः पुरो ययौ; राज्ञा च मन्त्रिवचसा परिक्षार्थ एकैव शय्या प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघुवृद्धव्यवहाररहिताः परस्परं विवदमानाः सर्वैरपि एका शय्या व्यापार्या इति बुद्ध्या शय्यां मध्ये मुक्त्वा तदभिमुखपादाः शयितवन्तः, प्रातश्च प्रच्छन्नमुक्तपुरुषैर्यथावद्दयतिकरे ॥१८९॥ निवेदिते कथं एते स्थितिरहिताः परस्परं असम्बडाः युद्धादि करिष्यन्तीति राज्ञा निर्भय॑ निष्कासिता इति;
000000000000000000000000000000000003000000000000
Jan Education Intemanona
For Private Personal use only
www.jainelibrary.org