________________
0000000001
कल्प.
सुबो.
000000000000000०००००००००००००००००००००0000000000000
तेन कुट्टितश्च, ततः खामी कुमारकं सन्निवेशं गत्वा चम्पारमणीयोद्याने कायोत्सर्गेण तस्थौ ॥ इतश्च श्रीपार्श्वनाथशिष्यो भूरिशष्यपरिवृतो मुनिचन्द्रमुनिस्तत्र कुम्भकारशालायां तस्थौ, तत्साधून निरीक्ष्य गोशालः प्राह-के | य्यं, तैरुक्तं वयं निर्ग्रन्थाः पुनः प्राह क यूयं, क्व च मम धर्माचार्यः, तैरूचे यादृशस्त्वं तादृशस्तव धर्माचार्योऽपि | भविष्यति, ततो रुष्टेन गोशालेनोचे, मम धर्माचार्यतपसा दह्यतां युष्मदाश्रयः, तैरूचे नेयं भीतिरस्माकं, पश्चात् | | स आगत्य सर्व उवाच, सिद्धार्थो जगौ, नैते साधवो दह्यन्ते, रात्रौ जिनकल्पतुलनां कुर्वाणो मुनिचन्द्रः कायोत्स- | | र्गस्थो मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादितः, उत्पन्नावधिश्च स्वर्ग जगाम; सुरैर्महिमार्थ उद्योते कृते गोशालो जगी, अहो तेषा उपाश्रयो दह्यते, तदा सिध्धार्थेन यथास्थिते कथिते स तत्र गत्वा तच्छिष्यान् निर्भागतः, ततः स्वामी चौरायां गतः, तत्र " चारिकी हेरिको इति कृत्वा " रक्षका अगडे क्षिपन्ति, प्रथमं गोशालः क्षिप्तः, प्रभुस्तु नाद्यापि, तावता तत्र सोमाजयन्तीनाम्न्यौ उत्पलभगिन्यौ संयमाक्षमे प्रवाजिकीभूते प्रभुं वीक्ष्योपलक्ष्य च ततः कष्टान्मोचयामासतुः, ततः प्रभुःपृष्ठचम्पा प्राप्तः, तत्र वर्षाश्चतुर्मासक्षपणेनातिवाह्य बहिः पारयित्वा कायङ्गलसनिवेशं गत्वा श्रावस्त्यां गतस्तत्र बहिः प्रतिमया स्थितस्तत्र सिद्धार्थेन गोशालाय प्रोक्तं, यत् अद्य त्वं मनुष्यमांसं
00000000000000000000000000000000000001
LIL
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org