________________
कल्प.
सुबो
000000000000000000000000000000000000000000000000000
अहे रुक्खमूलंसि वा उवागच्छित्तए ॥३२॥ तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे, कप्पइ से चाउलोदणे पडिगाहित्तए-नो से कप्पइ भिलिंगसूवे पडिगाहित्तए ॥ ३३ ॥ दुपविशति, तस्याधो (अहे रुक्खमूलंसि वा) वृक्षमूलं वा निर्गलकरीरादिमूलं तस्य वा अधः ( उवागच्छित्तए) तत्रोपागन्तुं कल्पते ॥ ३२ ॥ ( तत्थ से पुव्वागमणेणं ) तत्र विकटगृहवृक्षमूलादौ स्थितस्य से तस्य साधोः आगमनात् पूर्वकाले ( पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे) पूर्वायुक्तः पक्तुमारब्धः तण्डुलौदनः, पश्चादायुक्तो भिलिंगसूपो मसूरदालिउषदालिः सस्नेहसूपो वा (कप्पइ से चाउलोदणे पडिगाहित्तए) तदा कल्पते तरय साधोः ताडुलौदनं प्रतिग्रहीतुं ( नो से कप्पइ भिलिंगसूवे पडिगाहित्तए ) न कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं, अयमर्थः-तत्र यः पूर्वायुक्तः साध्वागमनात् पूर्वमेव स्वार्थ गृहस्थैः पक्तुमारब्धः स कल्पते दोषाऽभावात् , साध्यागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्तः स न कल्पते उद्गमादिदोषसम्भवात्, एवं शेषालापकद्वयमपि भाव्यम् ॥ ३३ ॥
10000000000000000000000000000000000000000000000000000
॥५५३॥
Jain Education inte
For Private & Personel Use Only
Mw.jainelibrary.org