SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ कम्प० ।। ५५२ ।। Jain Education Inte 1000000000000000 000000000000 (ग्रं. ११००) वासावासं पज्जो • निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स निगिज्झिय २ वुट्टिकाए निवइज्जा, कप्पड़ से अहे आरामंसि वा अहे उवस्सयं सि वा - अहे वियडगिहंसि वा निक्खमित्तए वा पत्रिसित्तए वा ) गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, अपवादे तु तत्रापि तपस्विनः क्षुदसहाच भिक्षार्थं पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन तार्णेन सौत्रेण वा कल्पेन, तथा तालपत्रेण पलाशच्छत्रेण वा प्रावृता विहरन्त्यपि ।। ३१ ।। ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निग्गंथरस निग्गंधीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स) निर्ग्रन्थस्य साध्याश्व गृहस्थगृहे पिण्डपातो भिक्षालाभस्तत्प्रतिज्ञया अत्राहं लप्स्ये इति धिया अनुप्रविष्टस्य गोचरचर्यायां गतस्य साधोः ( निगिज्झिय निगिज्झिय वुट्टिकाए निवइज्जा ) स्थित्वा स्थित्वा | वृष्टिकाय: निपतेत् तदा (कप्पइ से अहे आरामंसि वा ) कल्पते तस्य साधोः आरामस्याधो वा (अहे उबरसयंसि वा ) साम्भोगकानां इतरेषां वा उपाश्रयस्याधस्तदभावे ( अहे वियडगिहंसि वा ) विकटगृहं मण्डपका यत्र ग्राम्यप For Private & Personal Use Only सुबो• ||५५२॥ જ Www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy