________________
कल्प.
सुबो.
10000000000000000000000000000000000000000000000000000
बासावा० पज्जो. पडिग्गहधारिरस भिवखुस्स नो कप्पइ वग्धारियवुट्टिकायसि गाहावइकुलं भत्ताए वा पाणाए वा निवखमित्तए वा कप्पइ से अप्पवुट्टिकायंसि संतस्त्तरंसि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तएका ॥३१॥ कप्पइ गाहावइकलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य जिनकल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ३० ॥ उक्तः पाणिपात्राविधिः, अथ पात्रधारिणो विधिमाह-(वासावासं पज्जोसवियरस) चतुर्मासं स्थितरय (पडिग्गधारिरस भिवखुरस) पात्रधारिणः स्थविरकल्पिकादेः भिक्षोः ( नो कप्पइ वाघारियबुटिकायंसि ) न कल्पते अविच्छिन्नधाराभिः वृष्टिकाये निपतति यस्यां वर्षाकल्पो नीवं वा श्रवति कल्पं वा भित्त्वान्तः कायं आर्द्रयति तत्र (गाहावइकुलं भत्ताए वा पाणाए वा। निवखमित्तए वा पविसित्तए वा ) गृहरथगृहे भक्तार्थ वा पानार्थ वा निष्कामतुं वा प्रवेष्टुं वा, अपवादमाह-| (कप्पइ से अप्पवटिकायांस संतरुत्तरंसि ) कल्पते तस्य स्थविरकल्पिकादेः अल्पवृष्टिकाये अन्तरेण वर्षति सति.
पात साता अथवा आन्तरः सौत्रः कल्प उत्तर: और्णिकस्ताभ्यां प्रावृतस्याल्पवृष्टौ ( गाहावइकुलं भत्ताए वा पाणाए वा
1000000000000000000000000000000000000000000000000000
॥५५१॥
Jain Eduent an in!
For Private & Personel Use Only
Paw.jainelibrary.org