SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ कल्प. 00000000000000000000000000000000000000000000000000 रुक्खमूलाणि वा उवागच्छिज्जा, जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिआ वा नो परिआवज्जइ ॥ २९॥ वासावासं पज्जो० पाणिपडिग्गहस्स भिक्खुस्स जंकिंचि कणगफुसियमित्तंपि निवडेति, नो से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥३०॥ गृहिभिः स्वनिमित्तमाच्छादितानि गृहाणि उपागच्छेत् ( रुक्खमूलाणि वा उवागच्छिना) वृक्षमूलानि वा उपा गच्छेत् ( जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिया वा नो परिआवज्जइ ) यथा तस्य तत्र पाणी दकरजांसि महान्तो बिन्दवः, दगफुसिआ फुसारं अवश्यायालघवो बिन्दवो वा न विराध्यन्ते, पतन्ति वा, यद्यपि जिनकल्पिकादेर्देशोनदशपर्वधरत्वेन प्रागेव वर्षोपयोगो भवति, तथा चाईमुक्ते गमनं न सम्भवति, तथापि छद्मस्थत्वात कदाचिदनपयोगोऽपि भवति ॥ २९ ॥ उक्तमेवार्थ निगमयन्नाह-(वासावासं पज्जोसवियस्स) | चतुर्मासकं स्थितस्य ( पाणिपडिग्गहियस्स भिक्खुस्स ) पाणिपात्रस्य भिक्षोः (जकिंचि कणगफुसियमित्तंपि | निवडेति) यत्किञ्चित् कणो लेशस्तन्मात्रकं पानीयं कणकं तस्य फुसिआ फुसारमानं तस्मिन्नपि निपतति (नो से | 0.00000000000000000000000000000000000000000000000 ॥५५० Jain Education indi For Private Personal Use Only Mw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy