SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥५४९|| 100000000०००००००००००००००००००००००००००००००००००००००००० वासावा. पाणिपडिग्गहियस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए,-पज्जोसवेमाणस्स सहसा वुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहिता उरंसि वा णं निलिज्जिज्जा, कक्खंसि वा णं समाहडिज्जा, अहाछनाणि लेणाणि वा उवागच्छिज्जा, (वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( पाणिपडिग्गाहियस्स भिक्खुस्स) करपात्रस्य जिनकल्पिकादेः भिक्षोः (नो कप्पइ अगिहंसि पिंडवायं पडिगाहित्ता पजोसवित्तए) नो कल्पते अनाच्छादितेऽवकाशे पिण्डपातं भिक्षा प्रतिगृह्य अवस्थातुं आहारयितुं न कल्पते, (पज्जोसवेमाणस्स सहसा वुट्टिकाए निवइज्जा) यदि अनाच्छादिते स्थाने भुञ्जानस्य साधो: अकस्मात् वृष्टिकायः निपतेत् तदा ( देसं भुच्चा देसमादाय पाणिणा पाणि परिपिहित्ता) पिण्डपातस्य देशं भक्त्वा देशं चादाय पाणिं आहारैकदेशसहितं हस्तं पाणिना द्वितीयहस्तेन परिपिधायाच्छाद्य ( उरंसि वा णं निलिज्जिज्जा ) हृदयाग्रे वा गुप्तं कुर्यात् ( कक्खसि वा णं समाहडिज्जा) कक्षायां वा समाहरेत् आच्छादितं कुर्यात् एवं च कृत्वा ( अहाछन्नाणि लेणाणि वा उवागच्छिज्जा) यथाछन्नानि 0000000000000000000000000000000000000000000000000000 |||५४९॥ Jain Education International For Private & Personel Use Only Ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy