SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ कल्प. 1॥३१५॥ सुबो. 1000000000000000000000000000000000000000000000000004 भक्षणादिना, तथा हस्तिन: ( ९) हस्तिन्यश्च (३०) शुण्डाघातचरणमर्दनादिना, पिशाचो ऽट्टाट्टहासादिना, (११) व्याघ्रो दंष्टानखविदारणादिना ( १२ ) ततः सिद्धार्थत्रिशले करुणाविलापादिना (१३) उपसर्गयन्ति, ततः स्कन्धावारविकुर्वणा, तत्र च जनाः प्रभुचरणयोर्मध्येऽग्नि प्रज्ज्वाल्य स्थालीमुपस्थाप्य पचन्ति (१४) ततचण्डालास्तीक्ष्णतुण्डशकुनिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयन्ति, ते च मुखैर्भक्षयन्ति (१५) ततः खरवातः पर्वतानपि कम्पयन प्रभुं उत्क्षिप्य पातयति ( १६ ) ततः कलिकावातश्चक्रवद् भ्रमयति ( १७) ततो | येन मुक्तेनमेरुचूलापि चूर्णीस्यात्तादृशं सहस्रभारप्रमाणं चक्र मुक्तं, तेन प्रभुराजानु भूमौ निमग्नः (१८) ततः प्रभातं विकृत्य वक्ति, देवार्य अद्यापि किं तिष्ठसि, स्वामी ज्ञानेन रातिं वेत्ति (१९) ततो देवदि विकुऱ्या वृणीष्व महर्षे केन तव स्वर्गेण मोक्षण वा प्रयोजनं, तथापि अक्षुब्धं देवाङ्गानाहावभावादिभिः उपसर्गयन्ति (२०) एवं एकस्यां रात्रौ विंशत्युपसर्गस्तेन कृतैः मनागपि न चलितः स्वामी, अत्र कविः-बलं जगध्वंसनरक्षणक्षमं । कृपा च सा सङ्गमके कृतागसि ॥ इतीव सञ्चिन्त्य विमुच्य मानसं । रुषेव रोषस्तव नाथ निर्ययो ॥ १ ॥ ततः षण्मासी यावत् अनेषणीयाहारसम्पादनादीन् तत्कृतान् नानाप्रकारान् उपसर्गान् सहमानो भगवान्नि 0000000000000000000000000000000000000000000000000 Jan Education Inteman For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy