SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ कल्प● ॥१३३॥ Jain Education Int पाय एहिं सोसयंतं पुणो सोमचारुरूवं पिच्छइ सा गगणमंडल विसालसोमचंकम्ममाणतिलयं पुन्नचंदं समुल्लसंतं ।। ६ ।। ३८ ।। रोहिणिमण हिअयवल्लहं देवी ( पाएहिं सोसयंतं ) पादैः किरणैः शोषयन्तं, वियोगिदुःखदं इत्यर्थः, यतः - रजनिनाथ निशाचर दुर्मते । विरहिणां रुधिरं पिबासे ध्रुवम् ॥ उदयतोऽरुणता कथमन्यथा । तव कथं च तके तनुताभृतः ॥ १ ॥ ( पुणो ) पुनः शब्दो धुरि योजितः, पुनः किंवि० ( सोमचारुरूवं ) यः सौम्यः सन् चारुरूपो मनोहररूपः तं ( पिच्छइ ) प्रेक्षते इति क्रियापदं (सा) सा, पुनः किंवि० ( गगणमंडल ) गगनमण्डलस्य आकाशतलस्य ( विसाल ) विशालं विस्तीर्ण (सोम) सौम्यं, सुन्दराकारं ( चंकम्ममाण ) चङ्क्रम्यमाणं चलनस्वभावं, एवंविधं (तिलयं) तिलकं, तिलकमिव शोभाकरत्वात् पुनः किंवि० ( रोहिणीमण) रोहिण्याचन्द्रवल्लभाया मनश्चित्तं तस्य (हिअय) हितदो हितकारी, एकपाक्षिकप्रेमनिरासार्थ हितद इति विशेषण, ईदृशो ( वल्लहं ) वल्लभो यस्तं इदं कविसमयापेक्षया, अन्यथा रोहिणी किल नक्षत्रं, नक्षत्रचन्द्रयोश्च स्वामिसेवकभाव एव सिद्धान्ते प्रसिद्धो न तु स्त्रीभर्तृभाव: ( देवी ) देवी त्रिशला (पुन्नचंदं) पूर्णचन्द्रं, इदं विशेष्यं ( समुहसंतं) ज्योत्स्नया शोभमानम् ॥६॥३८॥ " For Private & Personal Use Only सुबो• | ॥१३३॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy