________________
कल्प०
॥५११॥
Jain Education Inte
॥
तंजहा-थेरे अज्जसंतिसेणिए माढरसगुत्ते, थेरे अज्जसीहगिरी जाइस्सरे कोसि थेरेहिंतो णं अज्जसंतिसेणिएहिंतो माढरसगुत्तेहिंतो एत्थ णं उच्च नागर । साहा निग्गया || थेरस्स णं अज्जसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहाजच्चा अभिन्नाया हुत्था, तंजहा, ( ग्रं. १००० ) थेरे अज्जसेणिए, थेरे अज्जतावसे, थेरे अज्जकुवेरे, थेरे अज्जइसिपालिए || थेरेहिंतो णं अज्जसेणिएहिंतो एत्थ णं अज्जसेणिया साहा निग्गया-थेरेहिंतो णं अज्जतावसेहिंतो एत्थ णं अज्जतावसी साहा निग्गया-थेरेहिंतो णं अज्जकुबेरेर्हितो णं एत्थ णं अज्जकुबेरा साहा निग्गया- थेरेहिंतो णं अज्जइसिपालिएहिंतो एत्थ णं अज्जइसिपालिया साहा निग्गया || थेरस्स णं अज्जसीह गिरिस्स जाइस्सरस्स को सियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा, - थेरे धणगिरी, थेरे अज्जवइरे, थेरे 'थेरे अज्जवइरेत्ति, ' तुम्बवनग्रामे सुनन्दाभिधानां भार्यो साधानां मुक्त्वा धनगिरिणा दीक्षा गृहीता, सुनन्दासुतस्तु स्वजन्मसमये एव पितुर्दीक्षां श्रुत्वा जातजातिस्मृतिर्मातुरुगाय सततं रुदन्नेवास्ते, ततो मात्रा
C
For Private & Personal Use Only
सुबो•
।।५११॥
v.jainelibrary.org