SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ कल्प ० H५१०।। Jain Education थेरे विज्जाहरगोवाले कासवगुत्ते णं, थेरे इसिदत्ते, थेरे अरिहदत्ते ।। थेरेर्हितो णं पियगंथेहिंतो एत्थणं मज्झिमा साहा निग्गया- थेरेहिंतो णं विज्जाहरगोवालेहिंतो कासवगत्तेहिंतो एत्थणं विज्जाहरी । साहा निग्गया ॥ थेरस्स णं अज्जइंद दिन्नस्स कासवगुत्तरस अज्जदिने थेरे अंतेवासी गोयमसगुत्ते ॥ थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, - स्यां चेत् । तदा हन्मि क्षणेन वः || १ || यत्कृतं रक्षसां द्रङ्गे । कुपितेन हनूमता ॥ तत्करोम्येव वः स्वस्थः | कृपा चेन्नान्तरा भवेत् ॥ २ ॥ यावन्ति रोमकूपानि । पशुगात्रेषु भारत । तावद्वर्षसहस्राणि । पच्यन्ते पशुघातकाः ॥ ३ यो दद्यात् काञ्चनं मेरुं । कृत्स्नां चैव वसुन्धराम् ॥ एकस्य जीवितं दया न च तुल्यं युधिष्ठिर || ४ || महतामपि दानानां । कालेन क्षीयते फलम् ॥ भीताभयप्रदानस्य । क्षय एव न विद्यते ॥ ५ ॥ इत्यादि, कस्त्वं प्रकाशयात्मानं । तेनोक्तं पावकोऽस्म्यहम् || ममैनं वाहनं करमा - ज्जिघांसथ पशुं वृथा ॥ ६ ॥ इहास्ति श्रीप्रियग्रन्थः । सूरीन्द्रः समुपागतः ॥ तं पृच्छत शुचिं धर्मं । समाचरत शुद्धितः ॥ ७॥ यथा चक्री नरेन्द्राणां । धानुष्काणां धनञ्जयः ॥ तथा घुरि स्थितः साधुः । स एकः सत्यवादिनम् ॥ ८ ॥ ततस्ते तथा कृतवन्त इति ॥ For Private & Personal Use Only सुबो• ॥५१०॥ જરા www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy