SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ काप. ३.० ॥ 0000000000000000000000000000000000000000000000000000 ॥ समणे भगवं महावीरे साइरेगाई दुवालसवासाइं निच्चं वोसट्टकाए चियत्तदेहे जे सुबो० केइ उवसग्गा उप्पज्जति, तंजहा, दिव्वा वा, माणुस्सा वा, तिरिक्खजोणिआ वा, शक्रः शीघ्रतत्रागत्य भगवन्तं अभिवन्द्य पप्पं उवाच, भो भो सामद्रिक मा विषीद, सत्यमेवैतत्तव शास्त्रं, यदर्य अनेन लक्षणेन जगत्रयस्यापि पज्यः सरासराणामपि स्वामी सर्वोत्तमसंपदाश्रयस्तीर्थेश्वरो भविष्यति, किञ्च-कायः खेदमलामय-विवर्जितः श्वासवायरपि सरभिः ॥ रुधिरामिषमपि धवलं। गोदुग्धसहोदरं नेतुः॥ १ ॥ इत्यादीन्यपरिमितान्यस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं शक्यानि, इत्यादि वदन् पुष्पं मणिकनकादिभिः समृद्धिपात्रं विधाय शक्रः स्वस्थानं ययौ, सामुद्रिकोऽपि प्रमुदितः वदेशं गतः, प्रभुरप्यन्यत्र विजहार ॥ ११७ ॥ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (साइरेगाई दुवालसवासाइं) सातिरेकाणि द्वादश वर्षाणि यावत् ( निचं बोसट्टकाए ) नित्यं दीक्षाग्रहणादनु यावज्जीवं व्युत्सृष्टकायः, परिकर्मणावर्जनात् (चियत्तदेहे) व्यक्तदेहः, परीषहसहनात् , एवंविधः सन् प्रभुः (जे केइ उवसग्गा उप्पज्जंति ) ये केचित् उपसर्गा उत्पद्यन्ते, |॥३०॥ ( तंजहा) तद्यथा (दिव्या वा) दिव्याः देवकृताः ( माणुस्सा वा ) मानुष्याः मनुष्यकृताः (तिरिक्खजोणिआ 1000000000000000000000000000000000000000000000000000 in Education Intel For Private & Personal Use Only .jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy