________________
कल्प.
॥६७॥
000000000000००००००००००००००००0000000000000000000001
उवसग १ गम्भहरणं २ । इत्थीतित्थं ३ अभाविआ परिसा ४ ॥ कदस्त अवरकका ५ । अपयरणं चंदसराणं ६॥१॥ हरिवंसकलप्पत्ती ७ । चमरुप्पाओ का अअटसय सिद्धा ९॥ अस्संजयाण पुआ १०। दस वि अणंतेण कालेण ॥२॥ व्याख्या-( उवसग्गत्ति) उपसर्गा उपद्रवास्ते हि श्रीवीरस्वामिनः छद्मस्थावस्थायां अग्रे वक्ष्यमाणा बहवोऽभवन् , किच्च अस्य भगवतः केवल्यवस्थायां अपि स्वप्रभावप्रशमितसर्वोपद्रवस्यापि वशिष्याभासेन गोशालकमात्रेणापि उपद्रवः कृतस्तथाहि-एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः, गोशालकोऽपि जिनोऽहं इति लोके ख्यापयन् तत्रागतः, ततो हौ जिनौ श्रावस्त्यां वर्तेते इति लोके प्रसिद्धिर्जाता, तां श्रुत्वा श्रीगौतमेन भगवान् पृष्टः, स्वामिन् कोऽसौ द्वितीयो जिन इति खं ख्यापयति, श्रीभगवानुवाच गौतम नायं जिनः, किंतु शरवणग्रामवासी मङ्खले: सुभद्राभार्यायां गोबहुलब्राह्मणगोशा लायां जातत्वात् गोशालनामा अस्माकं एव शिष्यीभूतोऽस्मत्त एव किञ्चिद्बहुश्रुतीभूतो मुधा खं जिन इति | ख्यापयति, ततः सर्वतः प्रसिद्धां इमां वा आकर्ण्य रुष्टो गोशालो गोचरचर्यागतं आनन्दनामानं भगवच्छिष्यं जगाद, भो आनन्द ! एकं दृष्टान्तं शृणु यथा
००००००००००००००Coc0000000000०००००००००००००
॥६७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org