SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो ॥६६॥ p.00000000000000000000000000000000000000000000000000 | हरिवंतकुलेसु वा अन्नयरेसु वा तहव्यगोरसु विसुद्वजाइकुलवंसेसु आयाइंसु वा ( ३ ) ॥ १८ ॥ अत्थि पुग एले वि भावे लोगच्छेत्यभूए अगंताहि उस्तपिणी-ओसपिणीहिं विइक्कं | ताहिं समुपज्जइ (पं० १००) तेषां कुलेषु ( हरिवंसकुलेसु वा ) तत्र ‘हरित्ति' पूर्वभववैरिनीतहरिवर्षक्षेत्रयुगलं, तस्य वंशो हरिवंशस्तत्कुलेषु ( अन्नयरेसु वा ) अन्यतोषु वा ( तहप्पारेसु विसु द्वजाइकुलवंसेस ) विशुद्धे जातिकुले यत्र एवं विधेषु वंशेषु, तत्र जातिमातृपक्षः, कुलं पितृपक्षः ईदृशेषु कुलेषु ( आयाइंसु वा) आगता अतीकाले (आयाइति वा) आगच्छन्ति वर्तमानकाले (आयाइरसंति वा ) आगमिष्यन्ति अनागतकाले, न तु पूक्तेिषु ॥ १८ ॥ तर्हि भगवान् कथं उत्पन्न इत्याह-(अस्थि पण एसे वि भावे) अस्ति पुनः एषोऽपि भावो भवितव्यताख्यः (लोगच्छेत्यभूर) लोके आश्चर्यभूतः ( अगंताहिं उस्तप्पिणीओसप्पिणीहिं ) अनन्तासु, उत्सर्पिण्यवसर्पिणीषु ( विइकनाहिं समुयन्जइ ) व्यतिक्रान्तासु ईदृशः कश्चित्पदार्थ उत्पद्यते, तत्रास्यां अवस- पिण्यां ईदृशानि दश आश्चर्याणि जातानि, यथा 0000000000000000000000000000000000000000000000000004 ॥६६॥ Jain Education For Private & Personel Use Only Iww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy