________________
कल्प०
॥६५॥
00000000000000000000000000000000000000000000000000004
भिक्खागकुलेसु वा माहणकुलेसु वा, आयाइंसु वा, आयाइंति वा, आयाइरसंति वा ॥ एवं ख- | | सुबो० लु अरहंता वा चक्कवट्टीवा बलदेवा वा वासुदेवा वा, उम्गकुलेसु वा भोगकुलेसु वा राइन्नकुलेसु वा इवखागकुलेसु वा खत्तियकुलेसु वावा) कृपणाः अदाताररतेषां कुलेषु वा (भिवखागकुलेसु वा ) भिक्षाकारतालाचरारतेषां कुलेषु वा (माहणकुलेसु वा ) ब्राह्मणकुलेषु वा, तेषां भिक्षुकत्वात् , एतेषु ( आयाइंसु वा ) आगता अतीतकाले (आयाइति वा) आगच्छन्ति वर्तमानकाले ( आयाइरसंति वा ) आगामिप्यान्त, अनागतकाले, एतन्न भूतमित्यादियोगः ॥१७॥ ____तर्हि अहदादायः ४ केषु कुलेषु उत्पद्यन्ते इत्याह-( एवं खलु ) एवं अनेन प्रकारेण खलु निश्चये | | ( अरहंता वा ) अर्हन्तो वा ( चक्वटि वा) चक्रवर्तिनो वा ( बलदेवा वा ) बलदेवाः वा ( वासुदेवा वा ) वासुदेवाः वा ( उग्गकुलेसु वा) उग्राः श्रीआदिनाथेन आरक्षकतया स्थापिता जनाः तेषां कुलेषु ( भोगकुलेषु वा ) भोगा: गुरुतया स्थापिताः, तेषां कुलेसु ( रायन्नकुलेषु वा ) राज- ६५।। न्याः श्रीऋषभदेवेन मित्रस्थाने स्थापिताः, तेषां कुलेषु ( इक्खागकुलेसु वा ) इक्ष्वाका: श्रीऋषभदेववंशोद्भवाः,
000000000000000000000000000000000000
Jain Education in
For Private & Personal Use Only
warw.jainelibrary.org