________________
कल्प
॥६॥
०००००००००००००००००००००००००००००००००००००००००००००००००००
अयमेआरूवे अब्भस्थिए चिंतिए पस्थिए मणोगए संकप्पे समुप्पज्जित्था ॥१६॥. न खलु एयं भूअं, न भव्वं, न भविस्सं, जन्नं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा
वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु दरिदकुलेसु वा किविणकुलेसु वाराज्ञः ( अयमेआरूवे ) अयं एतद्रूपः ( अब्भत्थिए ) आत्मविषय इत्यर्थः (चिंतिए ) चिन्तात्मकः (पत्थिए) प्रार्थितोऽभिलाषरूपः (मणोगए ) मनोगतो, न तु वचनेन प्रकाशितः, ईदृशः ( संकप्पे ) संकल्पो विचारः ( समुप्पज्जित्था ) समुत्पन्नः ।। १६ ॥
कोऽसौ इत्याह-(न खलु एअं भूअं) न निश्चयेन एतद् भूतं अतीतकाले (न भव्वं) न भवति एतत् , वर्तमानकाले ( न भविरसं ) एतत् न भविष्यति आगामिनि काले किं तदित्याह—(जन्नं अरहंता वा) | यत् अर्हन्तो वा ( चक्कवट्टी वा ) चक्रवर्त्तिनो वा ( बलदेवा वा ) बलदेवाः वा ( वासुदेवा वा ) वासुदेवा वा ( अंतकुलेसुवा) अन्त्यकुलेषु शूद्रकुलेषु इत्यर्थः (पंतकुलेसु वा ) प्रान्तकुलेषु अधमकुलेषु (तुच्छकुलेसु वा ) तुच्छाः अल्पकुटुम्बारतेषां कुलेषु वा ( दारकुलेसु वा) दारिद्रा निर्धनारतेषां कुलेषु वा (किविणकुलेसु ।
०००००००००००००००००००००००००००००००००००००००००००००००००००
॥४॥
Jain Education in
For Private & Personel Use Only
Hw.jainelibrary.org