SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥६३॥ Meoooooooooooooooooooooooooooooooo समणस्स भगवओ महावीरस्त पुञ्चतित्थयरनिद्दिटुस्स जाव संपाविउकामस्स ॥ वंदामिणं भगवंतं | सुबो. तत्थगयं इहगए, पासउमे भगवंतत्यगए इहगयंति कटुसमण भगवं महावीरं वंदइ नमसइ, वंदित्ता नम- | सइत्ता सौहासणवरंसि पुरत्याभिमुहे सन्निसन्ने । तएणं तस्त सकस्स देविंदस्स देवरन्नो समणस्स भगवओ महावीरस्स) नमोऽस्तु श्रमणस्य भगवतो महावीरस्य (पुवतित्थयरनिदिट्रस्स) पूर्वतीर्थ | हुरैः निर्दिष्टस्य (जाव संपाविउंकामरस ) यावत् सिद्धिगतिनामकं स्थानं सम्प्राप्तुकामस्य, श्रीवीरो हि अथ मुक्तिं यास्यतीति एवं विशेषणं, इमानि सर्वाप्यपि विशेषणानि चतुर्येकवचनान्तानि ज्ञेयानि ॥ (वंदामि णं भगवंतं तत्थगयं इहगए) वन्दामि अहं भगवन्तं तत्रगतं देवानन्दाकुक्षौ स्थितं इत्यर्थः, अत्र स्थितोऽहं (पासउ मे भगवं तत्थगए इहगयंति कट्ट) पश्यतु मां भगवान् तत्र स्थितः इह स्थितं इति उक्त्वा ( समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं (वंदइ नमसइ) वन्दते नमस्यति (वंदित्ता | नमंसित्ता) वन्दित्वा नमस्यित्वा ( सीहासणवांसि पुरत्थाभिमुहे सन्निसणे) पूर्वाभिमूखः . सिंहासने ॥६३॥ सन्निषण्ण उपविष्ट इत्यर्थः ( तएणं तरस सक्कस्स देविंदस्स देवरन्नो ) ततः तस्य शक्रस्य देवेन्द्रस्य देवानां 90000000000000000000000000000000000000000000000000000 Jain Education in For Private & Personal Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy