________________
कल्प ०
॥६२||
Jain Education Inte
000000
जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूणं सव्वद रिसीणं सिवम यलमरुअमणतमक्खयमव्वाबाहमपुणरा वित्तिसिद्विगइनामधेयं ठाणं संपत्ताणं ॥ नमो जिणाणं जियभयाणं ॥ नमुत्थुणं
गतं छद्म घातिकर्माणि येम्यरते व्यावृत्तछद्मानस्तेभ्यः, ( जिणाणं ) रागद्वेषजेतृभ्यः, ( जावयाणं ) उपदेशदानादिना भव्यसत्त्वै रागादिजापकास्तेभ्यः, ( तिन्नाणं ) भवसमुद्रं तीर्णेभ्यः ( तारयाणं ) सेवकानां तारकेभ्यः ( बुद्धाणं ) सर्वतत्त्वबुद्धेभ्यः, ( बोहयाणं ) अन्येषां बोधकेभ्यः ( मुत्ताणं) मुक्तेभ्यः, कर्मपञ्जरात् ( मोअगाणं ) सेवकानां मोचकेभ्यः ( सव्वन्नूणं ) सर्वज्ञेभ्यः ( सव्वदरिसीणं ) सर्वदर्शिभ्यः (सिवं ) निरुपद्रवं ( अयलं ) अचलं ( अरुअं ) रोगरहितं ( अनंतं ) अनन्तवस्तुविषयज्ञानस्वरूपत्वात् ( अक्खयं ) क्षयरहितं, साद्यनन्तत्वात् (अव्वाबाहं) व्याबाधारहितं ( अपुणरावित्ति) पुनरावृत्तिः पुनरागमनं तेन रहितं, एवंविधं ( सिद्धिगइनामधेयं ) सिद्धिगतिनामकं ( ठाणं संपत्ताणं ) यत्स्थानं तत्सम्प्राप्तेभ्यः ( नमो जिणाणं ) नमो जिनेभ्यो ( जिअभयाणं ) जितभयेभ्यः, एवं सर्वजिनान्नमस्कृत्याथ शक्रः श्रीवीरं नमस्करोति ( नमोत्युगं
For Private & Personal Use Only
सुबो•
॥६२॥
jainelibrary.org