________________
Ho
कल्प.
॥ अथ द्वितीयं व्याख्यानं प्रारभ्यते ॥
॥६॥
0000000000000000000000000000000000000000000000000
धम्मवरचाउरंतचक्कवट्टीणं दीवो-ताणं-सरणं-- अप्पडिहयवरनाणदंसणधराणं विअदृछउमाणं
॥ (धम्मवरचाउरंतचक्कवट्टीणं ) त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारोन्तास्तेषु प्रभुतया भवाश्चातुरन्ताः चतुरन्तरवामिनः, एवंविधा ये चक्रवर्तिनरते चातुरन्तचक्रवर्तिनः, धर्मस्य वराः श्रेष्ठाः चातुरन्तचक्रवर्तिनो धर्मवरचातुरन्तचक्रवर्तिनः, धर्मनायका इत्यर्थः, तेभ्यः (दीवो) समुद्रे मञ्जतां द्वीप इव संसारसमुद्रे आधारः ( ताणं ) त्राणं अनर्थप्रतिघातहेतः, अत एव ( सरणं ) कमोपद्रवेभ्यो भीतानां शरणं (गई ) सौरथ्याय दुःस्थैराश्रीयते इति गतिः (पइटा) भवकूपपतत्प्राणिनां अवलम्बनं दीवो ताणं इत्यादीनि पदानि प्रथमान्तान्यपि चतुर्थ्यर्थषष्ठयन्ततया व्याख्येयानि ( अप्पडिहयवरनाणदसणधराणं) अप्रतिहते कटकुट्यादिभि-|||६१।। रखलिते वरे प्रधाने ज्ञानदर्शने केवलज्ञानदर्शने धरन्ति ये ते तथा तेभ्यः (विअट्टछउमाणं) व्यावृत्तं
àn HH0000000000000
in Education Intematon
For Private
Personal Use Only
www.jainelibrary.org