SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Ho कल्प. ॥ अथ द्वितीयं व्याख्यानं प्रारभ्यते ॥ ॥६॥ 0000000000000000000000000000000000000000000000000 धम्मवरचाउरंतचक्कवट्टीणं दीवो-ताणं-सरणं-- अप्पडिहयवरनाणदंसणधराणं विअदृछउमाणं ॥ (धम्मवरचाउरंतचक्कवट्टीणं ) त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारोन्तास्तेषु प्रभुतया भवाश्चातुरन्ताः चतुरन्तरवामिनः, एवंविधा ये चक्रवर्तिनरते चातुरन्तचक्रवर्तिनः, धर्मस्य वराः श्रेष्ठाः चातुरन्तचक्रवर्तिनो धर्मवरचातुरन्तचक्रवर्तिनः, धर्मनायका इत्यर्थः, तेभ्यः (दीवो) समुद्रे मञ्जतां द्वीप इव संसारसमुद्रे आधारः ( ताणं ) त्राणं अनर्थप्रतिघातहेतः, अत एव ( सरणं ) कमोपद्रवेभ्यो भीतानां शरणं (गई ) सौरथ्याय दुःस्थैराश्रीयते इति गतिः (पइटा) भवकूपपतत्प्राणिनां अवलम्बनं दीवो ताणं इत्यादीनि पदानि प्रथमान्तान्यपि चतुर्थ्यर्थषष्ठयन्ततया व्याख्येयानि ( अप्पडिहयवरनाणदसणधराणं) अप्रतिहते कटकुट्यादिभि-|||६१।। रखलिते वरे प्रधाने ज्ञानदर्शने केवलज्ञानदर्शने धरन्ति ये ते तथा तेभ्यः (विअट्टछउमाणं) व्यावृत्तं àn HH0000000000000 in Education Intematon For Private Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy