SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥३५२॥ 000000000000000000000000000000000000000000000000000002 तत्थ णं जे से पावाए मज्झिमाए हस्थिपालस्स रन्नो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२३ ॥ तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहले तस्स णं कत्तियबहलस्स पन्नरसीपक्खणं जा सा चरमा रयणी, तं रयाणिं च णं समणे भगवं महावीरे कालगए (तत्थ णं जे से पावाए मज्झिमाए ) तत्र यस्मिन् वर्षे पापायां मध्यमायां (हत्थिपालस्स रप्णो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए) लेखकशालायां (अपच्छिमं अंतरावासं) अन्त्यं चतुर्मासकं (वासावासं उवागए) वर्षावासार्थ उपागतः ॥ १२३ ॥ (तस्स णं अंतरावारस ) तस्य चतुर्मासकस्य मध्ये (जे से वासाणं) योऽसौ वर्षाकालस्य (चउत्थे मासे सत्तमे पक्खे) चतुर्थः मासः सप्तमः पक्षः (कत्तिअबहुले) कार्तिकस्य कृष्णपक्षः (तस्स णं कत्तिअबहुलस्स) तस्य कार्त्तिककृष्णपक्षस्य (पण्णरसीपक्खेणं) पञ्चदशे दिवसे (जा सा चरमा रयणी) या सा चरमा | रजनी (तं रयणिं च णं समणे भगवं महावीरे) तस्यां रजन्यां च श्रमणो भगवान् महावीरः (कालगए) DO000000000000000000000००००००००००००००० ||३५२॥ 100 Jain Education in For Private & Personel Use Only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy