________________
वल्प०
सबा
1३५१।।
400000000000000000000000000000000000000000000000000000
चउद्दस अंतरावासे वासावासं उवागए, छ मिहिलाए, दो भद्दिआए, एगं आलंभियाए, एगं सावत्थीए, एगं पणिअभूमिए, एगं पावाए मज्झिमाए हस्थिपालस्स रणो रज्जुगसभाए
अपच्छिमं अंतरावासं वासावासं उवागए ।। १२२॥ नालंदं च बाहिरिअं नीसाए) राजगृहस्य नगरस्य नालन्दायाश्च बाहिरिकायाः निश्रया (चउद्दस अंतरावासे) चतुर्दश चतुर्मासकानि ( वासावासं उवागए ) वर्षावासार्थ उपागतः, तत्र नालन्दा राजगृहनगरादुत्तरस्यां दिशि बाहिरिका शाखापुरविशेषस्तत्र चतुर्दश वर्षारात्रान् उपागतः (छ मिहिलाए) षट् मिथिलायां नगर्या (दो भद्दिआए) द्वे भद्रिकायां (एगं आलंभिआए) एकं आलम्भिकायां (एगं सावत्थीए) एकं श्रावस्त्यां (एगं पणिअभूमीए) एकं प्रणीतभूमौ वज्रभूम्याख्याऽनार्य देशे इत्यर्थः ( एगं पावाए मज्झिमाए) एकं पापायां मध्यमायां ( हत्थिपालरस रण्णो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए ) रज्जुका लेखकाः ' कारकुन' इति लोके प्रसिद्धास्तेषां शाला सभा जीर्णा अपरिभज्यमाना, तत्र भगवान् (अपच्छिमं अंतरावासं) अपश्चिममन्त्यं चतुर्मासकं ( वासावास उवागए) वर्षावासार्थ उपागतः, पूर्व किल तस्या नगर्या — अपापेति' नामासीत् , देवैस्तु | ‘पापेत्युक्तं' तत्र भगवान् कालगत इति ॥ १२२ ॥
00000000000000000000000000000000000000000000000000000
॥३५॥
Jain Education in
For Private & Personel Use Only
ILLr.jainelibrary.org