SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥३५॥ .00000000००००००००००००००००००००००००००००००००००००००००००० .. ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगाम नौसाए पढमं अंतरावासं वासावासं उवागए, चंपं च पिट्ठचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरि वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए, रायगिहं नगरं नालंदं च बाहिरिअं नीसाए धुरि व्यवस्थाप्यानुजानाति, इति गणधरवादः समाप्तः ॥ १२१ ॥ (तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान महावीरः ( अट्टिअग्गामं निस्साए ) अस्थिकग्रामस्य निश्रया (पढमं अंतरावासं) प्रथम वर्षारात्रं चतुर्मासीति यावत् ( वासावासं उवागए ) वर्षासु वसनं वर्षावासार्थ उपागतः ( चंपं च पिट्ठचंपं च निस्साए ) ततः चंपायाः पृष्ठचम्पायाश्च निश्रया ( तओ अंतरावासे ) त्रीणि चतुर्मासकानि ( वासावासं उवागए ) वर्षावासार्थ उपागतः ( वेसालिं नगरिं वाणिअगामं च निस्साए ) वैशाल्याः नगर्याः वाणिज्यग्रामस्य च निश्रया (दुवालस अंतरावासे ) द्वादश चतुर्मासकानि ( वासावासं उवागए ) वर्षावासार्थ उपागतः ( रायगिहं नगरं 10000000000000000000000000000000000000000000000000000 ॥३५॥ Jain Education in For Private & Personel Use Only Mr.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy