SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ कस. ॥२६॥ 100000000000000000000000000000 000000000000000000000000 | निक्षिप्तवान, ततः पुनः कुमारैः कन्दुकक्रीडारसे प्रस्तुते सति स देवोऽपि कुमाररूपं विकुळ तां क्रीडां कर्तुं | | सुबो• प्रववृते, तत्र चायं पणः, पराजितेन स्कन्धे आरोपणीय इति, क्षणाच पराजितं मया जितं वर्धमानेनेति वदन श्रीवीरं स्कन्धे समारोप्य भावडापनाय सप्ततालप्रमाणशरीरः संजातो, भगवानपि तत्स्वरूपं विज्ञाय वज्रकठिनया मुष्टया तत्पृष्ठं जघान, सोऽपि तत्प्रहारवेदनाडीतो मशक इव संकोचं प्राप ॥ ततश्च शक्रवचनं सत्यं मन्यमानः प्रकटितस्वरूपः सर्व पूर्वव्यतिकरं निवेद्य भूयो भूयो निजं अपराधं क्षमयित्वा स्वस्थानं जगाम स देवः, तदा च सन्तुष्टचित्तेन शक्रेण · श्रीवीर ' इति भगवतो नाम कृतं, यदुक्तं-बालत्तणे वि सूरो । पयइए गुरुपरक्कमो भयवं ॥ वीरुत्ति कयं नाम । सक्केणं तुट्ठचित्तेणं ॥ १ ॥ इत्यामलकीक्रीडा ॥ अथ तं मातापितरौ । विज्ञौ ज्ञात्वाष्टवर्षमतिमोहात् । वरममितालङ्कारै-रुपनयतो लेखशालायाम् ॥ १ ॥ लग्नदिवसव्यवस्थिति-पुरस्सरं परमहर्षसंपन्नौ । प्रौढोत्सवान्महा_न् । वितेनतुर्धनधनव्ययतः ॥ २ ॥ तथाहि-गजतुरगसमूहैः स्फारकेयूरहारैः । कनकघटितमुद्राकुण्डलैः कङ्कणाद्यैः ।। रुचिरतरदुकूलैः पञ्चवर्णैस्तदानी । स्वजनमुखनरेन्द्राः सक्रियन्ते स्म भक्त्या ॥ ३ ॥|| ||२६५।। तथा-पण्डितयोग्यं नाना-वस्त्रालारनालिकेरादि ॥ अथ लेखशालिकानां । दानार्थमनेकवस्तूनि ॥४॥ तथाहि 3000000000000000000000000000000000000000000000000000 Jain Education Inter For Private & Personel Use Only Jww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy