________________
कल्प •
॥२६६॥
Jain Education Inter
पूगीफलशृङ्गाटक- खर्जूरसितोपलास्तथा खण्डा || चारुकुली चारुबीजा - द्राक्षादिसुखाशिकावृन्दम् ॥ ५ ॥ सौवर्णरत्नराजत - मिश्राणि च पुस्तकोपकरणानि ॥ कमनीयमषीभाजन - लेखनिकापट्टिकादीनि ॥ ६ ॥ वाग्देवीप्र | तिमार्चा - कृतये सौवर्णभूषणं भव्यम् || नव्यबहुरत्नखचितं । छात्राणां विविधवस्त्राणि ॥७॥ इत्यादिसमग्रपठनसामग्रीसहितः, कुलवृद्धाभिस्तीर्थोदकैः स्वपितः, परिहितप्रचुरालङ्कारभासुरः शिरोधृतमेघाडम्बरच्छत्रचतुरङ्गसैन्यपरिवृतो वाद्यमानाऽनेक्वादित्रः पण्डितगेहं उपाजगाम, पण्डितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकधौतिकहेमयज्ञोपवीत केसरतिलकादिसामग्रीं यावत् करोति तावत् पिप्पलपर्णवत्, गजकर्णवत्, कपटिध्यानवत्, नृपतिमानवत् चलाचलसिंहासनः शक्रोऽवधिना ज्ञाततत्स्वरूपो देवान् इत्थं अवादीत्, अहो ! महच्चित्रं ! यद्भगवतोऽपि लेखशालायां मोचनं, यतः - साम्रे वन्दनमालिका स मधुरीकार : सुधायाः स च । ब्राह्मयाः पाठविधिः स शुभ्रमगुणारोपः सुधादीधितौ ॥ कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये । शास्त्राध्यापनमर्हतोऽपि यदिदं सल्लेखशालाकृते ॥ १ ॥ मातुः पुरो मातुलवर्णनं तत् । लङ्कानगर्यो लहरीयकं तत् ॥ तत्प्राभृतं लावणमम्बुराशेः । प्रभोः पुरो यद्दचसां विलासः ॥ २ ॥ यतः - अनध्ययनविद्वांसो । निर्द्रव्यपरमेश्वराः ॥ अन
For Private & Personal Use Only
寓
सुबो•
||२६६॥
•ww.jainelibrary.org