________________
कल्प०
॥१४२॥
सुबो
000000000000000000000000000000000000000000000000000
समुदएणं रमणिज्जरूबसोहं पमुइअंतभमरगणमत्तमहुयरिंगणुकरोलिज्जमाणकमलं कायंबगबलाहयचक्ककलहंससारसगविअसउणगयणमिहुणसेविज्जमाणसलिलं पउमिणिपत्तोवलग्गजलशोभासमूहस्तेन, कमलानां शोभाप्रकरेण हि शोभमानत्वं एव स्यात्, न तु सूर्यबिम्बादिवदेदीप्यमानत्वं, अत उत्प्रेक्ष्यते, एतेषां विविधकमलशोभाप्राम्भारेण ज्वलदिव देदीप्यमानामवेति, पुनः किंवि० (रमणिज्जरूवसोह) रमणीया मनोरमा रूपशोभा यस्य तत्तथा पनः किंवि० (पमुइअंत) प्रमुदितं अंतश्चित्तं येषां ते प्रमुदितान्तर एवंविधा ये (भमरगण) भ्रमरगणाः (मत्तमहअरिंगणुक्करोलिज्जमाणकमलं) मत्तमधुकरीगणाश्च भ्रमरजातिविशेषगणास्तेषां उत्कराः समूहाः, भ्रमरमधुकरीणां बहूनि वृन्दानि इत्यर्थः, तैः अवलिह्यमानानि आस्वाद्यमानानि कमलानि यत्र तत्तथा, पनः किंवि० (कायंबगबलाहयचक्क) कादम्बाः कलहंसाः, बलाहका बलाकाः, चक्राश्चक्रवाकाः (कलहंससारस) कला मधुरशब्दा ये हंसाः कलहंसा राजहंसा इत्यर्थः, सारसा दीर्घजानुका जीवविशेषाः, इत्यादयो ये (गविअ) गर्विताः, ताइक्रस्थानप्राप्त्यभिमानिनो ये (सउणगणमिहुणसेविजमाणसलिलं ) शकुनिगणाः पक्षिसमूहास्तेषां मिथुनैईन्द्वैः सेव्यमानं सलिलं यस्य तत् तथा, पुनः किंवि० ( पउमिणि
+00000000000000000000000000000000000000000000000000
| ॥१४२॥
Jain Education into
For Private & Personel Use Only
ww.jainelibrary.org