________________
कल्प.
सुबो.
॥१४३॥
10000000000000000000000000000000000000000000000000000
बिंदुनिचयचित्तं पिच्छइ सा हिययनयणकंतं पउमसरं नाम सरं सररुहाभिरामं ॥१०॥४२॥
तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं पत्तोवलग्गजलबिंदुनिचयचित्तं) पद्मिन्यः कमलिन्यस्तासां पत्राणि तत्र उपलग्ना ये जलबिन्दुनिचयास्तैश्चित्रं | मण्डितमिव, इन्द्रनीलरत्नमयानीव पदिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुभिरतीव शोभन्ते, तैश्च पत्रैरतत् सरः कृतचित्रं इव भातीति भावः ( पिच्छइ ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला, पुनः किंवि० | (हिअयनयणकंतं ) हृदयनयनयोः कान्तं वल्लभं (पउमसरं नाम सरं) पद्मसर इति नाम्ना सरः सरोवर इदं | विशेष्यं, किंवि० (सररुहाभिरामं ) सरस्सु अर्ह पज्यं, अत एव अभिरामं रमणीयम् ॥१०॥ ४२ ॥
(तओ पुणो) ततः पुनरेकादशे स्वप्ने रजनिकरसौम्यवदना सा त्रिशला क्षीरोदसागरं पश्यति, अथ किंविशिष्टं क्षीरोदसागरं (चंदकिरणरासि) चन्द्रस्य किरणराशिः किरणसमूहस्तेन (सरिससिरिवच्छसोहं ) | सदृशा श्रीः शोभा यस्याः एवंविधा वक्षःशोभा यस्य स तथा तं, वक्षःशब्देन हि हदयं उच्यते, तत्तु प्राणिनो भवति, न तु समुद्रस्य, ततो हृदयशब्देनात्र मध्यभागः प्रोच्यते इति, ततोऽत्युज्ज्वलो मध्यभागो यस्येति ज्ञेयं,
000000000000000000000000000000000000000000
॥१४३॥
JainEducation inted
For Private
Personal Use Only