SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥१४३॥ 10000000000000000000000000000000000000000000000000000 बिंदुनिचयचित्तं पिच्छइ सा हिययनयणकंतं पउमसरं नाम सरं सररुहाभिरामं ॥१०॥४२॥ तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं पत्तोवलग्गजलबिंदुनिचयचित्तं) पद्मिन्यः कमलिन्यस्तासां पत्राणि तत्र उपलग्ना ये जलबिन्दुनिचयास्तैश्चित्रं | मण्डितमिव, इन्द्रनीलरत्नमयानीव पदिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुभिरतीव शोभन्ते, तैश्च पत्रैरतत् सरः कृतचित्रं इव भातीति भावः ( पिच्छइ ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला, पुनः किंवि० | (हिअयनयणकंतं ) हृदयनयनयोः कान्तं वल्लभं (पउमसरं नाम सरं) पद्मसर इति नाम्ना सरः सरोवर इदं | विशेष्यं, किंवि० (सररुहाभिरामं ) सरस्सु अर्ह पज्यं, अत एव अभिरामं रमणीयम् ॥१०॥ ४२ ॥ (तओ पुणो) ततः पुनरेकादशे स्वप्ने रजनिकरसौम्यवदना सा त्रिशला क्षीरोदसागरं पश्यति, अथ किंविशिष्टं क्षीरोदसागरं (चंदकिरणरासि) चन्द्रस्य किरणराशिः किरणसमूहस्तेन (सरिससिरिवच्छसोहं ) | सदृशा श्रीः शोभा यस्याः एवंविधा वक्षःशोभा यस्य स तथा तं, वक्षःशब्देन हि हदयं उच्यते, तत्तु प्राणिनो भवति, न तु समुद्रस्य, ततो हृदयशब्देनात्र मध्यभागः प्रोच्यते इति, ततोऽत्युज्ज्वलो मध्यभागो यस्येति ज्ञेयं, 000000000000000000000000000000000000000000 ॥१४३॥ JainEducation inted For Private Personal Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy