SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो ॥१३६॥ 300000000000000000000000000000000000000000000000000 सूरं रस्सीसहस्सपयलियदित्तसोहं ॥७॥३९॥ विस्तीर्णमण्डलं (सूरं) सूर्य इत्यपि विशेष्यं योजितं, पुनः किं वि० ( रस्सीसहस्सपयलिअ) रश्मिसहस्रेण किरणदशशत्या कृत्वा प्रदलिता स्फोटिता (दित्तसोहं) दीप्तानां चन्द्रतारादीनां शोभा येन स तथा तं, येन स्वकिरणैः सर्वेषां अपि प्रभा विलुप्तास्तीति भावः, अत्र सहस्रकिरणाभिधानं तु लोकप्रसिद्धत्वात् , अन्यथा कालविशेषे अधिका अपि तस्य किरणा भवन्ति, तथा चोक्तं लौकिकशास्त्रेषु-ऋतुभेदात्पुनस्तस्याऽतिरिच्यन्ते- | ऽपि रश्मयः । शतानि द्वादश १२०० मधौ त्रयोदश १३०० तु माधवे ॥ १ ॥ चतुर्दश १४०० पुनर्येष्ठे | । नभोनभस्ययोस्तथा १४००-१४०० ॥ पंचदशैव १५०० स्वाषाढे । षोडशैव १६०० तथाश्विने ॥२॥ कार्तिके त्वेकादश च ११०० । शतान्येवं ११०० तपस्यपि ॥ मार्गे च दश सार्धानि १०५० । शतान्येवं १०५० । च फाल्गुने ॥ ३ ॥ पौष एव परं मासि । सहस्रं १००० किरणा रखेः ॥ ७ ॥ ३९ ॥ चैत्र. वैशाख. ज्येष्ट. आषाढ. श्रावण. भाद्रपद. आश्विन. कार्तिक. मार्ग• पोष, माघ. फाल्गुन | 81१३६।। | १२०० १३०. १४०० १५०० १४०० १४०० १६०० ११०० १०५० १००० ११०० १०५० 30000000000000000000000000000000000000000000000000000 Jan Educaton Internationa For Private & Personel Use Only O w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy