________________
कल्प.
सुबो
॥१३६॥
300000000000000000000000000000000000000000000000000
सूरं रस्सीसहस्सपयलियदित्तसोहं ॥७॥३९॥ विस्तीर्णमण्डलं (सूरं) सूर्य इत्यपि विशेष्यं योजितं, पुनः किं वि० ( रस्सीसहस्सपयलिअ) रश्मिसहस्रेण किरणदशशत्या कृत्वा प्रदलिता स्फोटिता (दित्तसोहं) दीप्तानां चन्द्रतारादीनां शोभा येन स तथा तं, येन स्वकिरणैः सर्वेषां अपि प्रभा विलुप्तास्तीति भावः, अत्र सहस्रकिरणाभिधानं तु लोकप्रसिद्धत्वात् , अन्यथा कालविशेषे अधिका अपि तस्य किरणा भवन्ति, तथा चोक्तं लौकिकशास्त्रेषु-ऋतुभेदात्पुनस्तस्याऽतिरिच्यन्ते- | ऽपि रश्मयः । शतानि द्वादश १२०० मधौ त्रयोदश १३०० तु माधवे ॥ १ ॥ चतुर्दश १४०० पुनर्येष्ठे | । नभोनभस्ययोस्तथा १४००-१४०० ॥ पंचदशैव १५०० स्वाषाढे । षोडशैव १६०० तथाश्विने ॥२॥ कार्तिके त्वेकादश च ११०० । शतान्येवं ११०० तपस्यपि ॥ मार्गे च दश सार्धानि १०५० । शतान्येवं १०५० । च फाल्गुने ॥ ३ ॥ पौष एव परं मासि । सहस्रं १००० किरणा रखेः ॥ ७ ॥ ३९ ॥
चैत्र. वैशाख. ज्येष्ट. आषाढ. श्रावण. भाद्रपद. आश्विन. कार्तिक. मार्ग• पोष, माघ. फाल्गुन | 81१३६।। | १२०० १३०. १४०० १५०० १४०० १४०० १६०० ११०० १०५० १००० ११०० १०५०
30000000000000000000000000000000000000000000000000000
Jan Educaton Internationa
For Private & Personel Use Only
O
w.jainelibrary.org