SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ कम्प. सुयो ।।५४६॥ 10000000000000000000000000000000000000000000 अहवा पंच भोअणस्स चत्तारि पाणगस्स-तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिआ सिया, कप्पइ से तद्दिवसं तेणेव भत्तट्टेणं पज्जोसवित्तए, नो से कप्पइ दुच्चंपि गाहाव इकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २६ ॥ पानकस्य ( अहवा पंच भोअणरस चत्तारि पाणगस्स) अथवा पञ्च भोजनस्य, चतस्रः पानकस्य, तत्र दत्तिशब्देन अल्लं बहु वा यदेकवारेण दीयते तदच्यते इत्याह-( तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिया ) तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगहीते स्यात, यतो लवणं किल स्तोकं दीयते || यदि तावन्मानं भक्तपानस्य गृह्णाति सापि दत्तिर्गण्यते, पञ्चेत्युपलक्षणं, तेन चतस्रस्तिस्रो हे एका षट् सप्त वा | यथाभिग्रहं वाच्याः, समग्रस्य च सूत्रस्य अयं भावः-यावत्योऽन्नस्य पानकस्य वा दत्तयो रक्षिता भवन्ति, तावत्य एव तस्य कल्पन्ते, न तु परस्परं समावेशं कर्तुं कल्पते, न च दत्तिभ्योऽतिरिक्तं ग्रहीतुं कल्पते, (कप्पइ से | तदिवसं तेणेव भत्तट्रेणं पज्जोसवित्तए) कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन अवस्थातुं (नो से कप्पइ दुच्चंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) न तस्य कल्पते द्वितीयवारं 0000000000000000000000000000000000000000000000000 Leeeeee Jan Education in For Private & Personal Use Only ४५॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy