SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ và कल्प० | सुबो. ॥५४५॥ 00000000000000000000000000000000000000000000000.00 सेविय णं असित्थे-नो चेव णं ससित्थे, सेविय णं परिपूए नो चेव णं अपरिपूए, सेविय णं परिमिए नो चेव णं अपरिमिए, सेविअणं बहुसंपन्ने नो चेव णं अबहुसंपन्ने ॥२५॥ वासावासं पज्जो० संखादत्तियस्स भिक्खुस्स कप्पंति पंच दत्तीओ भोयणस्स पडिगाहित्तए, पंच पाणग स्स-अहवा चत्तारि भोअणस्स, पंच पाणगस्सप्रतिग्रहीतुं ( सेविय णं असिस्थे, नो चेव णं ससित्थे) तदपि सिक्थुरहितं, नैव सिवथुसहितं (सेविय णं परिपए | नो चेव णं अपरिपए ) तदपि परिपूतं गलितं, नैव अगलितं, तृणादिलगनात् ( सेविय णं परिमए, नो चेव णं अपरिमिए) तदपि मानोपेतं नैव अपरिमितं ( सेविय णं बहुसंपन्ने, नो चेवणं अबहुसंपन्ने ) तदपि किञ्चिदनं नैव बहुन्यूनं, तथा तृष्णाऽनुपशमात् ॥ २५ ॥ (वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य (संखादत्तियरस मिक्खुस्स) दत्तिसङ्ख्याकारिणः भिक्षोः ( कप्पंति पंच दत्तीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स ) कल्पन्ते पञ्च दत्तयः भोजनस्य प्रतिगृहीतुं पञ्च पानकस्य ( अहवा चत्तारि भोअणस्स, पंच पाणगरस) अथवा चतस्रः भोजनस्य, पञ्च Hóàêmócosông Jain Educaton Interna For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy