________________
कप
सुबो
॥६॥
00000000000000000०००००००००००००००००००००००००००००००००००००
'पडिक्कमणेत्ति ' अतिचारो भवतु मा वा, परं श्रीऋषभवीरसाधना उभयकालं अवश्यं प्रतिक्रमणं कर्त्तव्यं एव, शेषजिनमुनीनां च दोषे सति प्रतिक्रमणं नान्यथा, तत्रापि मध्यमजिनयतीनां कारणसद्भावेऽपि देवसिकरात्रिके एव प्रायः प्रतिक्रमणे, न तु पाक्षिकचातुर्मासिकमांवत्सरिकाणि, तथा चोक्तं सप्ततिशतस्थानकग्रन्थे-'देसिय (१) राइय (२) पक्खिय (३) चउमासिअ (१) वच्छरीअ (५) नामाउ ।। दुण्हं पण पडिकमणा मज्झिमगाणं तु दो पढमा ॥१॥ तं दुण्ह सय दुकालं । इयराणं कारणे इउ मुणिणो ' इति अष्टमः (८)
_ 'मासत्ति ' आद्यान्यजिनयतीनां मासकल्पमर्यादा नियता, दुर्भिक्षाऽशक्तिरोगादिकारणसद्भावेऽपि शाखापुरपाटककोणकपरावर्नेनापि सत्यापनीयैव, परं शेषकाले मासादधिकं न स्थेयं, प्रतिबन्धलघुत्वप्रमुखबहुदोषसंभवात्, मध्यमजिनयतीनां तु ऋजुप्राज्ञानां पूर्वोक्तदोषाऽभावेन अनियतो मासकल्पः, ते हि पूर्वकोटी यावदपि एकत्र तिष्ठन्ति, कारणे मासमध्येऽपि विहरन्ति, इति नवमः (९)
'पज्जोसणाकप्पेत्ति' परि सामस्त्येन उवणा वसनं पर्युषणा, तत्र पर्युषणाशब्देन सामस्त्येन वसनं वार्षिक | पर्व च द्वयं अपि कथ्यते, तत्र वार्षिक पर्व भाद्रपदसितपञ्चम्यां, कालकसूरेरनन्तरं चतुर्थ्यामेवेति, सामस्त्येन वसन
00000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org