________________
कल्प
| सुबो.
लक्षणश्च पर्युषणाकल्पो द्विविधः, सालम्बनो निरालम्बनश्च, तत्र निरालम्बनः कारणाऽभाववान् इत्यर्थः, स द्विविधो | जघन्य उत्कृष्टश्च, तत्र जघन्यस्तावत् सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचतुर्मासप्रतिक्रमणं यावत् सप्तति (७०)दिनमानः, उत्कृष्टस्तु चातुर्मासिकः, अयं द्विविधो निरालम्बनः स्थविरकल्पिकानां, जिनकल्पिकानां तु एको निरालम्बनश्चातुर्मासिकः, सालंबनस्तु कारणिक इत्यर्थः, यत्र क्षेत्रे मासकल्पः कृतस्तत्रैव चतुर्मासककरणे चतुर्मासकानन्तरं च मासकल्पकरणे पाण्मासिकः, अयमपि स्थविरकल्पिकानां एव, तथा पञ्चकपञ्चकवृद्ध्या गृहि ज्ञाताऽज्ञातादिविस्तरस्त नात्र लिखितः, साम्प्रतं सवाज्ञया तस्य विधेय॒च्छिन्नत्वाहिस्तरभयान्च, विशेषार्थिना च कल्पकिरणावल्यादयो विलोक्याः, एवं सर्वत्रापि ज्ञेयं, अथैवंवर्णितस्वरूपः पर्युषणाकल्पः प्रथमान्तिमजिनतीर्थे नियतः, शेषाणां तु अनियतः, यतस्ते हि दोषाऽभावे एकस्मिन् क्षेत्रे देशोनां पूर्वकोटिं यावत् तिष्ठन्ति, दोषसद्भावे तुन मासं अपि, एवं महाविदेहेऽपि द्वाविंशतिजिनवत् सर्वेषां जिनानां कल्पव्यवस्था ज्ञया इति दशमः (१०)
एते दशापि कल्पा ऋषभवर्धमानतीर्थे नियता एव, द्वाविंशतिजिनतीर्थे तु आचेलक्यौ (१) देशिक | है। (२)प्रतिक्रमण ( ३ ) राजपिण्ड ( ४ ) मास (५) पर्युषणा (६) लक्षणाः षट् कल्पा अनियताः, शेषास्तु
100000000000000000000000000000000000000000000000000
1000000000000000000000000000000000000000000000000000
Jain Education in
For Private Personel Use Only
sw.jainelibrary.org