________________
कल्प
॥८॥
900000000000000000000000000000०००००००००००००००००0000000
शय्यातर (१) चतुर्बत (२) पुरुषज्येष्ठ (३) कृतिकर्म (४) लक्षणाश्चत्वारो नियता एवेति दशानां | कल्पानां नियताऽनियतविभागः ॥ ननु एकस्मिन् मोक्षमार्गे साध्ये प्रथमचरमजिनसाधूनां द्वाविंशतिजिनसाधूनां | च कथं आचारभेदः, उच्यते, जीवविशेषा एव तत्र कारणं, [पुरिमाण दुब्बिसोझो । चरिमाणं दुरणुपालओ कप्पो॥ मझिमगाण जिणाणं । सुविसुज्झो सुहणुपालो अ॥ १ ॥ उज्जुजडा पुरिमा खलु नडाइनायाउ हुंति नायव्वा ॥ वक्कजडा पुण चरिमा । उजुपण्णा मज्झिमा भणिया ॥ २ ॥] ___तथाहि-श्रीऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्य अवबोधो दुर्लभो जडत्वात्, वीरतीर्थसाधूनां च धर्मस्य पालनं दुष्करं वक्रजडत्वात् , अजितादिजिनतीर्थसाधूनां तु धर्मस्य अवबोधः पालनं च द्वयं अपि सुकरं, ऋजुप्राज्ञत्वात्तेन आचारो द्विधा कृतः । अत्र च दृष्टान्ताः प्रदर्श्यन्ते
यथा कचित् प्रथमजिनयतयो बहिर्भूमे रुसमीपं आगताः, पृष्टाश्च गुरुभिर्भो मुनयो भवतां इयती वेला क जाता, तैरुक्तं, स्वामिन् वयं नटं नृत्यन्तं विलोकयितुं स्थितास्ततो गुरुभिः कथितं, इदं नटविलोकनं साधूनां न | कल्पते, तैरपि तथेति अङ्गीकृतं, अथ अन्यदा त एव साधवश्चिरेण उपाश्रयं आगतास्तथैव गुरुभिः पृष्टाःप्रोचुः,
0000000000000000000000000000000000०००००००००००००००००००
॥८॥
Jain Education Intl
For Private & Personel Use Only
O
w.jainelibrary.org