SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कल्प ॥८॥ 900000000000000000000000000000०००००००००००००००००0000000 शय्यातर (१) चतुर्बत (२) पुरुषज्येष्ठ (३) कृतिकर्म (४) लक्षणाश्चत्वारो नियता एवेति दशानां | कल्पानां नियताऽनियतविभागः ॥ ननु एकस्मिन् मोक्षमार्गे साध्ये प्रथमचरमजिनसाधूनां द्वाविंशतिजिनसाधूनां | च कथं आचारभेदः, उच्यते, जीवविशेषा एव तत्र कारणं, [पुरिमाण दुब्बिसोझो । चरिमाणं दुरणुपालओ कप्पो॥ मझिमगाण जिणाणं । सुविसुज्झो सुहणुपालो अ॥ १ ॥ उज्जुजडा पुरिमा खलु नडाइनायाउ हुंति नायव्वा ॥ वक्कजडा पुण चरिमा । उजुपण्णा मज्झिमा भणिया ॥ २ ॥] ___तथाहि-श्रीऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्य अवबोधो दुर्लभो जडत्वात्, वीरतीर्थसाधूनां च धर्मस्य पालनं दुष्करं वक्रजडत्वात् , अजितादिजिनतीर्थसाधूनां तु धर्मस्य अवबोधः पालनं च द्वयं अपि सुकरं, ऋजुप्राज्ञत्वात्तेन आचारो द्विधा कृतः । अत्र च दृष्टान्ताः प्रदर्श्यन्ते यथा कचित् प्रथमजिनयतयो बहिर्भूमे रुसमीपं आगताः, पृष्टाश्च गुरुभिर्भो मुनयो भवतां इयती वेला क जाता, तैरुक्तं, स्वामिन् वयं नटं नृत्यन्तं विलोकयितुं स्थितास्ततो गुरुभिः कथितं, इदं नटविलोकनं साधूनां न | कल्पते, तैरपि तथेति अङ्गीकृतं, अथ अन्यदा त एव साधवश्चिरेण उपाश्रयं आगतास्तथैव गुरुभिः पृष्टाःप्रोचुः, 0000000000000000000000000000000000००००००००००००००००००० ॥८॥ Jain Education Intl For Private & Personel Use Only O w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy