SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥४२॥ 1000000000000000000000000000000000000000000000000000 काले गच्छइ ॥१८४॥ मुणिसुब्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स इक्कारस वाससयसहस्साई चउरासीइं च वाससहस्साई विइक्कंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥१८५॥ पञ्चभिर्वर्षाणां लक्षैः श्रीनेमिनिर्वाणं, ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे च पुस्तकवाचनादि ॥ १८४ ।। (२१) ( मुणिसुव्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणरस ) मुनिसुव्रतस्य अर्हतः यावत् सर्वदुःखप्रक्षीणस्य ( इक्कारस वाससयसहस्साई ) एकादश वर्षाणां लक्षाः ( चउरासीइं च वाससहरसाइं ) चतुरशीति वर्षसहस्राणि I(नव वाससयाई विइकंताइं) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयरस) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति, श्रीमुनिसव्रतनिर्वाणात षविर्षाणां लक्षैः श्रीनमिनिर्वाणं, ततश्च पश्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिकमे पस्तकवाचनादि, ||||४२४॥ अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति, एवं 00000000000000000000000000000000000000000000000000 Jain Education inter For Private Personal Use Only Mw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy