________________
कल्प.
॥४२॥
1000000000000000000000000000000000000000000000000000
काले गच्छइ ॥१८४॥ मुणिसुब्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स इक्कारस वाससयसहस्साई चउरासीइं च वाससहस्साई विइक्कंताई, दसमस्स य वाससयस्स अयं असीइमे
संवच्छरे काले गच्छइ ॥१८५॥ पञ्चभिर्वर्षाणां लक्षैः श्रीनेमिनिर्वाणं, ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे च पुस्तकवाचनादि ॥ १८४ ।। (२१)
( मुणिसुव्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणरस ) मुनिसुव्रतस्य अर्हतः यावत् सर्वदुःखप्रक्षीणस्य ( इक्कारस वाससयसहस्साई ) एकादश वर्षाणां लक्षाः ( चउरासीइं च वाससहरसाइं ) चतुरशीति वर्षसहस्राणि I(नव वाससयाई विइकंताइं) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयरस) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति, श्रीमुनिसव्रतनिर्वाणात षविर्षाणां लक्षैः श्रीनमिनिर्वाणं, ततश्च पश्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिकमे पस्तकवाचनादि,
||||४२४॥ अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति, एवं
00000000000000000000000000000000000000000000000000
Jain Education inter
For Private Personal Use Only
Mw.jainelibrary.org